________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], -
------- मूलं [१३७]] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१३७]
दीप
सिजति उवदंसिअंति, से एवं आया एवं णाया एवं विण्णाया एवं चरणकरणपरूवणया आधविअंति पण्णविजति परूविअंति निदंसिर्जति उवदंसिर्जति, से तं सूअगडे २ ॥ सूत्रं १३७ ॥ 'से किं तं सूयगडे' 'सूच सूचायाँ' सूचनात् सूत्रं सूत्रेण कृतं सूत्रकृतमिति रूढ्योच्यते, 'सूयगडेणं ति सूत्रकृतेन सूत्रकृते वा खसमयाः सूच्यन्ते इत्यादि कण्ठ्यं, तथा सूत्रकृतेन जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षावसानाः पदार्थाः सूयन्ते, तथा 'समणाण मित्यादि, अत्र श्रमणानां मतिगुणविशोधनार्थे खसमयः स्थाप्यत इति वाक्यार्थः, तत्र श्रमणानां किंभूतानां ?-अचिरकालप्रवजिताना, चिरकालप्रप्रजिता हि निर्मलमतयो भवन्ति, अहर्निशन शास्त्रपरिचयाबहुश्रुतसंपर्काचेति, पुनः किंभूतानां ?-'कुसमयमोहमोहमइमोहियाण'ति कुत्सितः समयः-सिद्धान्तो येषां ते कुसमयाः-कुतीर्थिकास्तेषां मोहः-पदार्थेष्वयथावबोधः कुसमयमोहस्तस्माद्यो मोहः-श्रोतृमनोमूढता तेन मतिर्मोहिता-मूढतां नीता येषां ते कुसमयमोहमतिमोहिताः, अथवा कुसमयाः-कुसिद्धान्तास्तेषां ओघः-18
संघो मकारस्तु प्राकृतत्वात् तस्माद्यो मोहः-श्रोतृमनोमूढता तेन मतिर्मोहिता येषां ते कुसुमयौघमोहम18| तिमोहिताः, अथवा कुसमयानां-कुतीथिकानां मोहो.मोघो वा-शुभफलापेक्षया निष्फलो यो मोहस्तेन मतिर्मो
हिता येषां ते कुसमयमोहमोहमतिमोहिताः कुसमयमोघमोहमतिमोहिता वा तेषां, तथा संदेहाः-वस्तुतत्वं प्रति सं-| शयाः कुसमयमोहमतिमोहितानामिति विशेषणसान्निध्यात् कुसमयेभ्यः सकाशात् (ते) जाता येषां ते सन्देहजाताः,
अनुक्रम
[२१६]
Alainasurary.orm
सूत्रकृत अंगसूत्रस्य शाश्त्रीयपरिचयः,
~ 223~