________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], -
------- मूलं [१३६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
SHENCE
१३६ स
प्रत सूत्रांक [१३६]]
दीप
श्रीसमवा- न्योऽप्याचार एवोच्यते, 'आयारे गं'ति अनेनाचारेण करणभूतेन श्रमणानामाचारो व्याख्यायत इति योगः, अथवा
मवाया. यांगे आचारेऽधिकरणभूते णमिति वाक्यालङ्कारे 'श्रमणानां' तप:श्रीसमालिङ्गितानां 'निर्ग्रन्धानां सवायाभ्यन्तरग्रन्धरश्रीअमय०हितानां, आह-श्रमणा निर्ग्रन्था एव भवन्तीति विशेषणं किमर्थमिति ?, उच्यते, शाक्यादिव्यवच्छेदार्थम् , उक्तं चवृतिः ट
"निग्गंथसकतावसगेरुयाजीच पंचहा समण'त्ति [निर्ग्रन्थशाक्यतापसगैरिकाजीविकाः पञ्चधा श्रमणाः] तत्रा-18 ॥१०॥ IRचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिलक्षणो विनयो-ज्ञानादिविनयः वैनयिक-तत्फलं कर्मक्षयादि।
स्थान-कायोत्सर्गोपवेशनशयनभेदात् त्रिरूपं गमनं-विहारभूम्यादिष गतिश्चमण-उपाश्रयान्तरे शरीरश्रमव्यपो-IN हार्थमितस्ततः सञ्चरणं प्रमाणं-भक्तपानाभ्यवहारोपध्यादेर्मानं योगयोजनं-खाध्यायप्रत्युपेक्षणादिग्यापारेषु परेषां नियोजनं भाषाः-संयतस्य भाषाः सत्यासत्यामृपारूपाः समितयः-ईसिमित्याद्याः पञ्च गुप्तयो-मनोगुप्त्यादयस्तिस्रः तथा शय्या च-वसतिरुपधिश्च-वस्त्रादिको भक्तं च-अशनादि पानं च-उष्णोदकादीति द्वन्द्वः, तथा उद्गमोत्पादन-1, पणालक्षणानां दोषाणां विशुद्धिः-अभाव उद्गमोत्पादनैपणाविशुद्धिस्ततः शय्यादीनामुद्गमादिविशुद्ध्या शुद्धानां त-12
थाविधकारणेऽशुद्धानां च ग्रहणं शय्यादिग्रहणं, तथा व्रतानि-मूलगुणा नियमाः-उत्तरगुणास्तपउपधानं-द्वादश-15॥१०७॥ है विधं तपः, तत आचारश्च गोचरश्चेत्यादि यावद्गुप्तयश्च शय्यादिग्रहणं च ब्रतानि च नियमाश्च तपउपधानं चेति
समाहारद्वन्द्वस्ततस्तच तत्सुप्रशस्तं चेति कर्मधारयः, एतत्सर्वमाख्यायते-अभिधीयते, एतेषु आचारादिपदेषु यत्र कचि-TV
अनुक्रम [२१५]
आचार अंगसूत्रस्य शाश्त्रीयपरिचय:
~218~