SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], - ------- मूलं [१०८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०८] श्रीसमवा- यांगे श्रीअभय वृत्तिः ॥१०२॥ दीप वर्षधरकूटानि शतद्वयमशीत्यधिकं, कथं ?, 'लहुहिमवं हिमवं निसढे एकारस अट्ठ नव य कूडाई। नीलाइसु तिसु| 20७१०८ नवगं अट्ठफारस जहासंखं ॥१॥ [क्षुल्लहिमवति हिमवति निषधे एकादशाष्टौ नव च कूटानि । नीलादिषु त्रिपु १०९ नवकमष्टैकादश च यथासंख्यम् ॥१॥] एतेषां च पञ्चगुणत्वात् , वक्षस्कारकूटानि त्वशीत्यधिकचतुःशतीसंख्यानि, खासमवाया. कथं ?, “विजुपहमालवंते नव नव सेसेसु सत्त सत्तेव । सोलस वक्खारेसुं चउरो चउरो य कूडाई" ॥१॥ [विद्युप्रभमाल्यवतोर्नव नव शेषेषु सप्त ससैव । पोडश वक्षस्कारेषु चत्वारि चत्वारि च कूटानि ॥१॥] एतेषां पञ्चगुणत्वात्, पञ्चगुणत्वं च जम्बूद्वीपादिमेरूपलक्षितक्षेत्राणां पञ्चत्वात् , सर्वाण्येतानि पञ्चशतोच्छूितानि, एवं मानुषोत्तरादिष्यपि, येतायकूटानि तु सक्रोशषड़योजनोच्छ्याणि, वर्षकूटानि तु ऋषभकूटादीन्यष्टयोजनोस्छूितानीति, ह- रिकूटहरिसहकूटवर्जनं त्विह तयोः सहस्रोच्छ्यत्वाद्, आह च-'विजुप्पमहरिकूडो हरिस्सहो मालवंतवक्खारे । नंदणवणबलकूडो उबिद्धा जोयणसहस्सं ॥१॥[विधुत्प्रभहरिकूटे हरिसहो माल्यवद्वक्षस्कारः । नन्दनयने बलकूट उद्विद्धा योजनसहस्रं ॥ १॥] ॥ ५० ॥ ॥१०॥ सर्णकुमारमार्हिदेसु कप्पेसु विमाणा जोयणसयाई उड्डे उच्चत्तेणं प०, चुलहिमवंतकूडस्स उवरिलाओ चरमंताओ घुलहिमवंतस्स वासहरपब्वयस्स समधरणितले एस णं छ जोयणसयाई अबाहाए अंतरे प०, एवं सिहरीकूडस्सवि, पासस्स णं अरहो छ अनुक्रम [१८७] Lunaturamom ~208~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy