SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [९] दीप अनुक्रम [१७८] श्रीसमवा यांगे श्रीaaro वृत्तिः ॥ १०० ॥ मुनि दीपरत्नसागरेण संकलित Education In ৮৩ জ৬ “समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः ) मूलं [ ९९ ] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः समवाय [ ९९ ], आगमसूत्र [०४] अंग सूत्र [०४] | जातमेतथ पूर्वमण्डलविष्कम्भे क्षिसं जातमुक्तप्रमाणमिति, तृतीयमण्डलविष्कम्भोऽप्येवमेवावसेयः, स च नवनवतिः सहस्राणि पट् शतानि एकपञ्चाशत् योजनानि नबैकषष्टिभागाचेति । 'इमीसे णमित्यादि, भावार्थोऽयंअञ्जनकाण्डं दशमं तत्र च रत्नप्रभोपरिमान्ताच्छतं शतानां भवति, प्रथमकाण्डे प्रथमशते च व्यन्तरनगराणि सन्तीति तस्मिन्नपसारिते नवनवतिशतान्यन्तरं सूत्रोक्तं भवतीति ॥ ९९ ॥ दसदसमिया णं भिक्खुपडिमा एगेणं राईदियसतेणं अद्धछट्ठेहिं भिक्खासतेहिं अहासुतं जाव आराहियावि भवइ, सयभिसया नक्खते एकसयतारे प०, सुविही पुप्फदंते णं अरहा एवं धणूसयं उड्डुं उच्चतेगं होत्था, पासे णं अरहा पुरिसादाणीए एक्वं वासमयं सव्वाउयं पालता सिद्धे जावप्पहीणे, एवं थेरेवि अजमुहम्मे, सब्बेवि णं दीवेयडुपध्वया एगमेगं गाउयसयं उडुं उचणं प०, सव्वेविणं चुल हिमवंत सिहरीवासहरपव्यथा एगमेगं जोयणसवं उङ्कं उच्चतेणं प० एगमेगं गाउयसयं उन्देहेणं प० सविणं कंचणगपव्वया एगमेगं जोयणसयं उहूं उच्चतेणं १० एगमेगं गाउयसयं उन्वेहेणं प० एगमेगं जोयणसयं मूले विक्मेणं प० ॥ सूत्रं १०० ॥ अथ शतस्थानके किञ्चिह्निस्यते, तत्र दश दशमानि दिनानि यस्यां सा दशदशमिका, या हि दिनानां दश दश| कानि भवन्ति, दश दशमदिनानि शतं च दिनानामत उच्यते एकेन रात्रिदिवसशतेनेति, यस्यां च प्रथमे दशके प्रतिदिनमेकैका भिक्षा द्वितीये द्वे द्वे एवं यावद्दशमे दश दशेत्येवं सर्वभिक्षासङ्कलने सूत्रोकसंख्या भवत्येव इति, For Pale Only ~204~ | ९९-१०० समवाया. ॥१००॥
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy