SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आगम “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) (०४) समवाय [९८], .............------------ ---- मूल [९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: समवाय प्रत सुत्रांक [९८] दीप श्रीसमवा- पण्णत्ते' इति, यतोऽन्यत्रोक्तं-'नव चेव सहस्साई छाबढाई सयाई सत्त भवे । सविसेस कला चेगा दाहिणभरहे ध यांगे | णुप्पिटुं ॥१॥ (९६०७१५) ति, वैताब्वधनुःपृष्ठं त्वेवमुक्तमन्यत्र-“दस चेव सहस्साई सत्तेव सया हवंति तेयाला। श्रीअभयाधणुपिट्ट वेयहे कला य पण्णारस हवंति ॥१॥"(१०७४३१५) 'उत्तराओ ण'मित्यादि, भावार्थः पूर्वोक्तभावना-15 वृत्तिः नुसारेणायसेयः, नवरमिह 'एकतालीसइमें' इति केचित्पुस्तकेषु दृश्यते सोऽपपाठः, 'एगणपञ्चासइमें त्ति एकोन॥९९॥ पञ्चाशतो द्विगुणत्वे अष्टनवतिर्भवति, द्वयगुणनं च प्रतिमण्डलं मुहूर्तेकषष्टिभागद्वययुद्धेर्दिनस्य रात्रेति । 'रेवई' त्यादि, रेवतिः प्रथमा येषां तानि रेवतिप्रथमानि तथा ज्येष्ठा पर्यवसाने येषां तानि ज्येष्ठापर्यवसानानि तानि च तानि चेति कर्मधारयः तेषामेकोनविंशतेनक्षत्राणामष्टनवतिस्तारास्तारापरिमाणेन प्रज्ञप्ताः, तथाहि-रेवतिनक्षत्रं द्वात्रिंशत्तारं 8 |३२ अश्विनी त्रितारं ३५ भरणी (त्रितारं) ३८ कृत्तिका पट्तारं ४४ रोहिणी पञ्चतारं ४९ मृगशिरखितारं ५२ आर्द्रा एकतारं ५३ पुनर्वसुः पञ्चतारं ५८ पुष्यखितारं ६१ अश्लेषा पट्तारं ६७ मघा सप्ततारं ७४ पूर्वाफाल्गुनी द्वितारं ७६ उत्तराफाल्गुनी द्वितारं ७८ हस्तः पञ्चतारं ८३ चित्रा एकतारं ८४ खातिरेकतारं ८५ विशाखा पञ्चतारं ९० अनुराधा चतुस्तारं ९४ ज्येष्ठा त्रितारमित्येवं ९७ सर्वतारामीलने यथोक्तं ताराममेकोनं ग्रन्थान्तराभिप्रायेण भवति, अधिकृतग्रन्थाभिप्रायेण त्वेषामेकतरस्य एकताराधिकत्वं सम्भाव्यते ततो यथोक्ता तत्संख्या भवतीति ॥ ९८॥ मंदरे णं पव्वए णवणउइ जोयणसहस्साई उर्छ उच्चत्तेणं प०, नंदणवणस्स णं पुरच्छिमिल्लाओ चरमंताओ पञ्चच्छिमिल्ले चरमंते S5E अनुक्रम [१७७] ॥९९ ॥ ~ 202~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy