SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [१२], ---- -------- मूलं [९२ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक [९२] दीप श्रीसमवा- सारेण दयन्ते, तत्र किल पञ्च प्रतिमा उक्ताः, तद्यथा-समाधिप्रतिमा द्विविधा १ उपधानप्रतिमा२ विवेकप्रतिमा ३ ९२ सयांगे प्रतिसंलीनताप्रतिमा ४ एकविहारप्रतिमा चेति ५, तत्र समाधिप्रतिमा द्विविधा श्रुतसमाधिप्रतिमा चारित्रसमा- मवाया. अभय धिप्रतिमा च, दर्शनं ज्ञानान्तर्गतमिति न भिन्ना दर्शनप्रतिमा विवक्षिता, तत्र श्रुतसमाधिप्रतिमा द्विषष्टिभेदा, कथं?, वृत्तिः आचारे प्रथमे श्रुतस्कन्धे पञ्च द्वितीये सप्तत्रिंशत् स्थानाले पोडश व्यवहारे चतस्र इत्येता द्विषष्टिः, एताश्च चारि॥९६॥ खभावा अपि विशिष्ट श्रुतवतां भवन्तीति श्रुतप्रधानतया श्रुतसमाधिप्रतिमात्वेनोपदिष्टा इति सम्भावयामः, पञ्च सामायिकच्छेदोपस्थापनीयाद्याश्चारित्रसमाधिप्रतिमाः, उपधानप्रतिमा द्विविधा भिक्षुश्रावकभेदात्, तत्र भिक्षुप्र-18 Iतिमा 'मासाइसत्ता' इत्यादिनाऽभिहितस्वरूपा द्वादश उपासप्रतिमास्तु 'दसणवय' इत्यादिनाऽभिहितस्वरूपा एकादशेति सस्त्रियोविंशतिर्विवेकप्रतिमा का क्रोधादेरारभ्यन्तरस्य गणशरीरोपधिभक्तपानादेर्वाह्यस्य च विवेच४ानीयस्थानेकत्वेऽप्येकत्वविवक्षणादिति, प्रतिसंलीनताप्रतिमाऽप्येकैव इन्द्रियस्वरूपस्य पञ्चविधस्य नोइन्द्रियखभावस्य 5 हाच योगकषायविविक्तशयनासनभेदतखिविधस्य प्रतिसंलीनताविषयस भेदेनाविवक्षणादिति, पञ्चम्येफविहारप्रति मैकेब, न चेह सा भेदेन विवक्षिता, भिक्षप्रतिमाखन्तर्भावितत्वादित्येवं द्विषष्टिः पञ्च त्रयोविंशतिरेका एका च हिनव-14॥९६ ।। तिस्ता भवन्तीति । स्थविर इन्द्रभूतिमहावीरस्य प्रथमगणनायकः, स च गृहस्थपर्याये पञ्चाशतं वर्षाणि त्रिशतं छम-12 स्थपर्यायं द्वादश च केवलित्वं पालयित्वा सिद्ध इति सर्वाणि द्विनवतिरिति । 'मंदरस्से'त्यादि, भावार्थः, मेरुमध्यभागात् अनुक्रम [१७१] nangiturary.orm प्रतिमा: / अभिग्रह-विशेषाणाम भेद-प्रभेदा: ~ 196~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy