________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [८४], -----
-------- मूलं [८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श ८४समवाया.
श्रीसमवा
यांगे श्रीअभय
चिः ॥९ ॥
प्रत सूत्रांक [८४]
R
तीए चउरासीई पयसहस्सा पदग्गेणं प०, चोरासीइ नागकुमारावाससयसहस्सा प०, चोरासीइ पहनगसहस्साई प०, चोरा- सीई जोणिप्पमुहसयसहस्सा प०, पुच्चाइयाणं सीसपहेलियापजवसाणाणं सहाणवाणंतराणं चोरासीए गुणकारे प०, उसभस्म
णं अरहओ चउरासीइ समणसाहस्सीओ होत्या, सब्वेवि चउरासीइ विमाणावाससयसहस्सा सत्ताणउई च सहस्सा तेवीसं __च विमाणा भवंतीति मक्खायं ॥ सूत्र ८४ ॥ XI चतुरशीतिस्थानके किमपि लिख्यते, चतुरशीतिनैरकलक्षाण्यमुना विभागेन-तीसा य ३० पण्णवीसा २० पणरस
१५ दसेव ९ तिनि य ३ हवंति । पशूणसयसहस्सं १ पंचेव ५ अनुत्तरा निरया ॥१॥ इति, श्रेयांसः-एकादश| स्तीथेकरः एकविंशतिर्वपलक्षाणि कुमारत्वे तायन्स्येव प्रव्रज्यायां द्विचत्वारिंशद्राज्ये इत्येवं चतुरशीतिमायुः पालयित्वा सिद्धः, तथा 'तिविट्ठ'त्ति प्रथमवासुदेवः श्रेयांसजिनकालभावीति अप्रतिष्ठानो नरकः-सप्तमपृथिव्या पञ्चानां मध्यम इति, तथा 'सामाणिय'त्ति समानर्द्धयः तथा 'बाहिरय'ति जम्बूद्वीपकमेरुव्यतिरिक्ताश्चत्वारो मन्दराश्चतुरशीतिः सहस्राणि प्रज्ञप्ताः "अंजणगपञ्चय'त्ति जम्बूद्वीपादष्टमे नन्दीश्वराभिधाने द्वीपे चक्रवालविष्कम्भमध्यभागे पूर्वादिषु दिक्षु चत्वारोऽञ्जनरत्नमया अञ्जनकपर्वताः, 'हरिवासे'त्यादि 'चत्तारि य भागा जोयणस्स'त्ति एकोनविंशतिर्भागाः, इहार्थे गाथा -'धणुपिट्ठकलचउकं चुलसीइसहस्स सोलसहिय'त्ति [८४.१६१] तथा पङ्कबहुलं काण्डं द्वितीय तस्य च बाहल्यं चतुरशीतिः सहस्राणीति यथोक्तः सूत्रार्थ इति, तथा व्याख्याप्रज्ञत्यां-भगवत्सां चतुरशीतिः
EXICKR
दीप
अनुक्रम [१६३]
॥९॥
~ 184 ~