SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [८४], ----- -------- मूलं [८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: श ८४समवाया. श्रीसमवा यांगे श्रीअभय चिः ॥९ ॥ प्रत सूत्रांक [८४] R तीए चउरासीई पयसहस्सा पदग्गेणं प०, चोरासीइ नागकुमारावाससयसहस्सा प०, चोरासीइ पहनगसहस्साई प०, चोरा- सीई जोणिप्पमुहसयसहस्सा प०, पुच्चाइयाणं सीसपहेलियापजवसाणाणं सहाणवाणंतराणं चोरासीए गुणकारे प०, उसभस्म णं अरहओ चउरासीइ समणसाहस्सीओ होत्या, सब्वेवि चउरासीइ विमाणावाससयसहस्सा सत्ताणउई च सहस्सा तेवीसं __च विमाणा भवंतीति मक्खायं ॥ सूत्र ८४ ॥ XI चतुरशीतिस्थानके किमपि लिख्यते, चतुरशीतिनैरकलक्षाण्यमुना विभागेन-तीसा य ३० पण्णवीसा २० पणरस १५ दसेव ९ तिनि य ३ हवंति । पशूणसयसहस्सं १ पंचेव ५ अनुत्तरा निरया ॥१॥ इति, श्रेयांसः-एकादश| स्तीथेकरः एकविंशतिर्वपलक्षाणि कुमारत्वे तायन्स्येव प्रव्रज्यायां द्विचत्वारिंशद्राज्ये इत्येवं चतुरशीतिमायुः पालयित्वा सिद्धः, तथा 'तिविट्ठ'त्ति प्रथमवासुदेवः श्रेयांसजिनकालभावीति अप्रतिष्ठानो नरकः-सप्तमपृथिव्या पञ्चानां मध्यम इति, तथा 'सामाणिय'त्ति समानर्द्धयः तथा 'बाहिरय'ति जम्बूद्वीपकमेरुव्यतिरिक्ताश्चत्वारो मन्दराश्चतुरशीतिः सहस्राणि प्रज्ञप्ताः "अंजणगपञ्चय'त्ति जम्बूद्वीपादष्टमे नन्दीश्वराभिधाने द्वीपे चक्रवालविष्कम्भमध्यभागे पूर्वादिषु दिक्षु चत्वारोऽञ्जनरत्नमया अञ्जनकपर्वताः, 'हरिवासे'त्यादि 'चत्तारि य भागा जोयणस्स'त्ति एकोनविंशतिर्भागाः, इहार्थे गाथा -'धणुपिट्ठकलचउकं चुलसीइसहस्स सोलसहिय'त्ति [८४.१६१] तथा पङ्कबहुलं काण्डं द्वितीय तस्य च बाहल्यं चतुरशीतिः सहस्राणीति यथोक्तः सूत्रार्थ इति, तथा व्याख्याप्रज्ञत्यां-भगवत्सां चतुरशीतिः EXICKR दीप अनुक्रम [१६३] ॥९॥ ~ 184 ~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy