SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) (०४) समवाय [८], .............------------ ---- मूल [८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीसमवा- ८२-८३ प्रत सूत्रांक यांगे श्रीअभय० समवाया. वृतिः [८२] ॥८९॥ दीप बशीतिस्थानकेऽधीयते, व्यशीतितमं रात्रिन्दिवमाश्रित्य तु व्यशीतितमस्थानके इति, 'महाहिमवंतस्सेत्यादि महाहिमवतो द्वितीयवर्षधरपर्वतस्य योजनशतद्वयोच्छूितस्य 'उवरिलाओ'त्ति उपरिमाचरमान्तात् सौगन्धिककाण्डस्लाधस्स- नश्चरमान्तो यशीतिर्योजनशतानि, कथं ?, रत्नप्रभापृथिव्यां हि त्रीणि काण्डानि-खरकाण्डं पक्षकाण्डमबहुलकाण्ड चेति, तत्र प्रथमं काण्डं पोडशविध, तद्यथा-रलकाण्डं १ वज्रकाण्डं २एवं बैडूर्य ३ लोहिताक्ष ४ मसारगड ५ हंसगर्भ ६ पुलक ७ सौगन्धिक ८ ज्योतीरस ९ अञ्जन १० अञ्जनपुलक ११ रजत १२ जातरूप १३ अङ्क १४ एक|टिक १५ रिष्ठकाण्डं चेति १६, एतानि च प्रत्येकं सहस्रप्रमाणानि, ततश्च सौगन्धिककाण्डस्थाष्टमत्वादशीतिशतानि वे च शते महाहिमवदुच्छ्य इत्येवं बशीतिशतानि इति, एवं रुक्मिणोऽपि पञ्चमवर्षधरस्व वाच्यं, महाहिमपत्समानोच्छ्यत्वात्तस्येति ॥ ८२॥ समणे भगवं महावीरे बासीइराइदिएहिं चीइतेहिं तेवासीइमे राईदिए वट्टमाणे गम्भाओ गम्भं साहरिए, सीयलस्स थे अरहओ तेसीई गणा तेसीई गणहरा होत्या, थेरे ण मंठियपुत्ते तेसीई वासाई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, उसमे णं अरहा कोसलिए तेसीई पुल्चसयसहस्साई अगारमझे वसित्ता मुंडे भविता णं जाव पवइए, मरहे राया चाउरंतचक्कवट्टी तेसीई पुच्चसयसहस्साई अगारमझे बसित्ता जिणे जाए केवली सम्बन् सम्वभावदरिसी ॥ सूत्र ८३ ।। अथ त्र्यशीतितमस्थानके किमपि लिख्यते-इह शीतलजिनस त्र्यशीतिर्गणाः ध्यशीतिगणधरा उक्ता आवश्यके अनुक्रम [१६१] ॥८९॥ ~ 182~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy