________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [७८], -------
-------- मूलं [७८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
वाया.
प्रत सूत्रांक [७८]
श्रीसमवा
मारद्वीपकुमारावासशतसहस्राणा'मिति, तत्र सुवर्णकुमाराणा दक्षिणस्यामष्टत्रिंशद्भवनलक्षाणि द्वीपकुमाराणां च । ७८ सम
चत्वारिंशदित्येवमष्टसप्ततिरिति, द्वीपकुमाराधिपत्यमेतस्य भगवत्यां न दृश्यते, इह तूक्तमिति मतान्तरमिदम् , 'आश्रीअभयपाहवय'ति आधिपत्यम्-अधिपतिकर्म 'पोरेवचंति पुरोवर्त्तित्वं अग्रगामित्वमित्यर्थः, भट्टित्तं ति भर्तृत्व-पोषकत्वं 'सावृत्तिः
मित्तंति स्वामित्व-खामिभावं 'महारायत्त'ति महाराजत्वं लोकपालत्वमित्यर्थः, 'आणाईसरसेणावचंति आज्ञाप्रधानसेनानायकत्वं 'कारेमाणे'त्ति अनुनायकैः सेवकानां कारयन् 'पालेमाणे ति आत्मनापि पालयन् 'विहरइ'त्ति
आस्ते । अकम्पितः स्थविरो महावीरस्याष्टमो गणधरस्तस्य चाष्टसप्ततिवर्षाणि सर्वायुः, कथं ?, गृहस्थपर्याये अष्टचमत्वारिंशत् छद्मस्थपर्याये नव केवलिपर्याये चैकविंशतिरिति । 'उत्तरायणनियट्टेणं ति उत्तरायणाद्-उत्तरदिग्गमनान्नि४ वृत्तः उत्तरायणनिवृत्तः, प्रारब्धदक्षिणायन इत्यर्थः 'सूरिए'त्ति आदित्यः 'पढमाओ मंडलाओं त्ति दक्षिणां दिशं |गच्छतो रवेर्यत्प्रथम तस्मात् न तु सर्वाभ्यन्तरसूर्यमार्गात् 'एकूणचत्तालीसइमे'त्ति एकोनचत्वारिंशत्तमे मण्डले दक्षिणायनप्रथममण्डलापेक्षया सर्वाभ्यन्तरमण्डलापेक्षया तु चत्वारिंशे 'अट्ठहत्तरिति अष्टसप्ततिः 'एगसद्विभाए'त्ति मुहर्तस्यैकपष्टिभागान् 'दिवसखेत्तस्सत्ति दिवसलक्षणस्य क्षेत्रस्य दिवसस्यैवेत्यर्थः, 'निवुहृत्त'त्ति निवऱ्या हापयित्वेत्यर्थः, तथा रियणिखेत्तस्स'त्ति रजन्या एव अभिनिवुड्वेत्त'त्ति अभिनिवी च वर्द्धयित्वेत्यर्थः, 'चारं चरइति भ्राम्यतीत्यर्थः, भावार्थोऽस्यैव चन्द्रप्रज्ञप्तिवाक्यरुपदश्यते-जम्बूद्वीपे यदेतो सूर्यो सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरतस्तदा ।
SCIENCERICAE%%ARAN
दीप
अनुक्रम [१५७]
-
-
-
REauratonand
Rumoraryou
~ 176~