________________
आगम
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:)
(०४)
समवाय [७४], .............------------ ---- मूल [७४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
%A- S
प्रत
सूत्रांक [७४]
CK
दीप
जिद्विकया चतुर्योजनदीर्घया पञ्चाशयोजनविष्कम्भया 'वइरतले कुण्डे'त्ति निषधपर्वतस्थाधोवर्तिनि वनभूमिके अशीत्यधिकचतुयोजनशतायामयिष्कम्भे दशयोजनायगाहे सीतोदादेवीभवनाध्यासितमस्तकेन तद्द्वीपेनालङ्कृतमध्यभागे सीतोदाप्रपातहदे 'महयत्ति महाप्रमाणेन यत्पुनः ‘दुहओत्ति कचित् दृश्यते तदपपाठ इति मन्यते 'घडमुहपवत्तिएणति घटमुखेनेव-कलशवदनेनेव प्रवर्त्तितः-प्रेरितो घटमुखप्रवर्तितस्तेन मुक्तावलीनां-मुक्ताफलशरीराणां स-2 म्बन्धी हारतस्य यत्संस्थानं तेन संस्थितो यस्तेन प्रपातः-पर्वतात्प्रपतजलसमूहस्तेन महाशब्देन-महाध्वनिना प्रप-16 तति, एवं सीतापि, नवरं नीलवर्षधराद्दक्षिणाभिमुखी प्रपततीति, 'चउत्थवजेत्यादि तत्र प्रथमायां त्रिंशत् द्विती-1 यायां पञ्चविंशतिः तृतीयायां पञ्चदश पञ्चम्यां त्रीणि लक्षाणि षष्ठयां पञ्चोनं लक्षं सप्तम्यां पश्चेत्येतानि मीलितानिश |चतुःसप्ततिर्भवति ॥ ७४ ॥
सुविहिस्स णं पुष्कदंतस्स अरहो पन्नत्तरि जिणसया होत्या, सीतले णं अरहा पन्नचरि पुब्बसहस्साई अगारवासमझे वसिचा मुंडे भविता जाव पव्वइए, संती णं अरहा पन्नतरिवाससहस्साई अगारवासमझ बसित्ता मुंडे भक्त्तिा अगाराओ अणगारियं पब्बइए ॥ सूत्र ७५ ॥
अथ पञ्चसप्ततिस्थानके किमपि लिख्यते 'सुविधेः' नवमतीर्थकरस्य नामान्तरतः पुष्पदन्तस्येति, तथा शीतलस्य पञ्चसप्ततिः पूर्वसहस्राणि गृहवासे, कथं?, पञ्चविंशतिः कुमारत्वे पञ्चाशच राज्य इति, तथा शान्तिः पञ्चसप्ततिवर्ष
अनुक्रम
[१५२]
- SEX-
A5%A
१५सम-
~173~