SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) (०४) समवाय [६] .............------------ ---- मूल [६७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६७]] श्रीसमवा इह प्रमाणसंवादः-'बाहा सत्तद्विसए पणपन्ने तिन्नि य कलाओ'त्ति कला-एकोनविंशतिभागः, एतच बाहुप्रमाणे यांग Iहेमवतधनुःपृष्ठात् 'चत्ताला सत्त सया अडतीससहस्स दस कला य ध''त्येवंलक्षणात् ३८७४०11 हिमवद्धनु:-* वाया. श्रीअभय पृष्ठे 'धणुपिट्ठ कलचउकं पणवीससहस्स दुसय तीसहिय'न्त्येवंलक्षणे २५२३०१४ अपनीते यच्छेषं तदर्कीकृतं सद्भववृचिः | तीति, आयामेन-दैर्येणेति । 'मंदरस्से'त्यादि, मेरोः पूर्वान्ताजम्बूद्वीपोऽपरस्यां दिशि जगति बाह्यांतपर्यवसानः पञ्च॥७९॥ पञ्चाशयोजनसहस्राणि तावदस्ति, ततः परं द्वादशयोजनसहस्राण्यतिक्रम्य लवणसमुद्रमध्ये गौतमद्वीपाभिधानो द्वी पोऽस्ति तमधिकृत्य सूत्रार्थः संभवति, पञ्चपञ्चाशतो द्वादशानां च ससषष्टित्वभावात, यद्यपि सूत्रपुस्तकेषु गौतम-1 शब्दो न दृश्यते तथाप्यसौ रश्यः, जीवाभिगमादिषु लवणसमुद्रे गौतमचन्द्ररविद्वीपान् विना द्वीपान्तरस्थाश्रूयमा-11 णत्वादिति । 'सवेसिपि ण'मित्यादि, सर्वेषामपि णमित्यलङ्कारे नक्षत्राणां सीमाविष्कम्भः-पूर्वापरतचन्द्रस्य नक्षत्र-1 भुक्तिक्षेत्रविस्तारः नक्षत्रेणाहोरात्रभोग्यक्षेत्रस्य सप्तषष्ट्या भागैर्भाजितो-विभक्तः समांशः-समच्छेदः प्रज्ञप्तः, भागान्तरेण तु भज्यमानस्य नक्षत्रसीमाविष्कम्भस्य विपमच्छेदना भवति, भागान्तरेण न भक्तुं शक्यते इत्यर्थः, तथाहि-नक्षत्रे णाहोरात्रगम्यस्य क्षेत्रस्य सप्तपष्टिभागीकृतस्यैकविंशतिर्भागा अभिजिन्नक्षत्रस्य क्षेत्रतः सीमाविष्कम्भो भवति, ॥७९॥ दाएतावति क्षेत्रे चन्द्रेण सह तस्य योगो व्यपदिश्यत इत्यर्थः, तथा तस्यामेवैकविंशतौ त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य त्रि-II शता गुणितायां ६३० सप्तषष्ट्या हतभागायां यल्लब्धं तत्कालसीमा भवति, चन्द्रेण सह तस्य योगकाल इत्यर्थः, सा CRECE% दीप अनुक्रम [१४५] WInsurary.org ~162~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy