________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [६३],
-------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
********
मवायाध्य.
प्रत सूत्रांक [६३]
दीप
श्रीसमवा- उसमे थे अरहा कोसलिए तेसहि पुव्वसयसहस्साई महारायमज्झे वसित्ता मुंडे भक्त्तिा अगाराओ अणगारियं पवइए, हरिवासर- |
ID६३-६४सयांगे II म्मयवासेसु मणुस्सा तेवहिए राइदिएहिं संपत्तजोवणा भवति, निसढे णं पञ्चए तेवहि सूरोदया प०, एवं नीलवंतेवि ॥ सूत्र ६३॥ श्रीअभय
अथ त्रिषष्टिस्थानक, तत्र 'संपत्तजोषण'त्ति मातापितृपरिपालनानपेक्षा इत्यर्थः, 'निसहे ग'मित्यादि, किल सूर्य-1 वृत्तिः
मण्डलानां चतुरशीत्यधिकशतसंख्यानां मध्यात् जम्बूद्वीपस्य पर्यन्तिमे अशीत्युत्तरे योजनशते पञ्चषष्टिर्भवन्ति, तत्र च ॥७॥
निषधवर्षधरपर्वतस्योपरि नीलवकर्पधरपर्वतस्योपरि च त्रिषष्टिः सूर्योदयाः-सूर्योदयस्थानानि सूर्यमण्डलानीत्यर्थः, त-15 दन्ये तु द्वे जगत्या उपरि, शेषाणि तु लवणे त्रिपु त्रिंशदधिकेयु योजनशतेषु भवन्तीति भावार्थः ॥ ६३॥ अहमिया णं भिक्खुपडिमा चउसट्ठीए राइदिएहिं दोहि य अट्ठासीएहिं भिक्खासएहिं अहासुत्तं जाव भवइ, चउसहि असुरकुमारावाससयसहस्सा प०, चमरस्स णं रन्नो चउसहि सामाणियसाहस्सीओ प०, सन्चेवि णं दधिमुद्दा पचया पलासंठाणसंठिया सब्बत्य समा विक्खंभुस्सेहेणं चउसहि जोयणसहस्साई प०, सोहम्मीसाणेसु बंभलोए य तिसु कप्पेसु चउसहि विमाणावाससयसहस्सा ५०, सवस्सवि य गं रन्नो चाउरन्तचक्कवहिस्स चउसट्ठिलट्ठीए महग्घे मुत्तामणिहारे प० ॥ सूत्र ६४॥
अथ चतुःषष्टिस्थानकं 'अढे'त्यादि, अष्टावष्टमानि दिनानि यस्यां साऽष्टाष्टमिका यस्यां हि अष्टौ दिनाष्टकानि | भवन्ति तस्यामष्टावष्टमानि भवन्त्येवेति, भिक्षुप्रतिमा-अभिग्रहविशेषः अष्टावष्टकानि यतोऽसी भवत्यतश्चतुःषष्ट्या रात्रिंदिवैः सा पालिता भवति, तथा प्रथमेऽष्टके प्रतिदिनमेकैका भिक्षा एवं द्वितीये द्वे द्वे यावदष्टमे अष्टावष्टाविति
**
अनुक्रम [१४१]
॥ ७७॥
***
wirelunurary.org
~ 158~