SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [६२], -------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६२] होत्या, सुकपक्खस्स णं चंदे बासहि भागे दिवसे दिवसे परिवइ, ते चेव बहुलपक्खे दिवसे दिवसे परिहायद, सोहम्मीसाणेसु कप्पेसु पढमे पत्थडे पढमावलियाए एगमेगाए दिसाए वासहि विमाणा ५०, सच्चे वेमाणियाणं पासहि विमाणपत्थडा पत्थडग्गेणं प० ॥ सूत्रं ६२ ॥ अथ द्विपटिस्थानकं, 'पञ्चे'त्यादि, तत्र युगे प्रयश्चन्द्रसंवत्सरा भवन्ति तेषु पत्रिंशत् पौर्णमास्यो भवन्ति, द्वौ चा-IN भिवर्द्धितसंवत्सरौ भवतः, तत्र चाभिवर्द्धितसंवत्सरस्खयोदशभिश्चन्द्रमासैर्भवतीति तयोः पइविंशतिः पौर्णमास्य इत्येवं द्विषष्टिस्ता भवन्ति इत्येवममावास्या अपीति । वासुपूज्यस्येह द्विषष्टिर्गणा गणधराश्चोक्ता आवश्यके तु षट्ष-18 |ष्टिरुक्तेति मतान्तरमिदमपीति, 'सुक्कपक्खस्से'त्यादि, शुक्लपक्षस्य सम्बन्धी चन्द्रो द्विषष्टिभागान् प्रतिदिनं वर्द्धते, एवं कृष्णपक्षे चन्द्रः परिहीयते, अयं चार्थः सूर्यप्रज्ञत्यामप्युक्तः, तथाहि-"किण्हं राहुविमाणं निचं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ ॥१॥ बावडिं बावडिं दिवसे २ य सुकपक्खस्स । जं परिवहुइ चंदो खवेइ तं चेव कालेण ॥२॥ पन्नरसयभागेण य चंदं पन्नरसमेव तं चरइ । पण्णरसयभागेण य पुणोविx तं ववकमद ॥३॥ एवं बहुइ चंदो परिहाणी एव होइ चंदस्स । कालो वा जोण्हा वा एयणुभावेण चंदस्स। R॥४॥ [कृष्णं राहुविमानं नित्यं चन्द्रेण भवत्यविरहितं । चतुरङ्गुलमप्राप्समधस्ताचन्द्रस तचरति ॥१॥ द्वापष्टिं | ४ दिवसे २ च शुक्लपक्षस्य । परिवर्धते चन्द्रः क्षपयति तावदेव कृष्णेन ॥२॥ पञ्चदशभागेन च चन्द्रं पश्चदशमेव तत् दीप अनुक्रम [१४०] ATMasturary.com चन्द्रस्य चार: वर्णनं ~155~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy