SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [६०], ------ -------- मूलं [६०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६०] * देवरन्नो सहि सामाणियसाहस्सीओ प०, सोहम्मीसाणेसु दोसु कप्पेसु सढि विमाणावाससयसहस्सा प० ॥ सूत्र ६० ॥ ___ अथ पष्टिस्थानकं, तत्र 'एगमेगे'इत्यादि, चतुरशीत्यधिकशतसंख्यानां सूर्यमण्डलानामेकैकं मण्डलं-तथाविधचारभूमिः सूर्यः षष्ट्या षष्ट्या मुहूतैः-द्वाभ्यां द्वाभ्यामहोरात्राभ्यामित्यर्थः सङ्घातयति-निष्पादयति, अयमत्र भावार्थ:एकस्मिन्नहि यत्र स्थाने उदितः सूर्यस्तत्र स्थाने पुनर्वाभ्यामहोरात्राभ्यामुदेतीति 'अग्गोदय'ति पोडशसहस्रोच्छ्रिताया बेलाया यदुपरि गन्यूतद्वयमानं वृद्धिहानिखभावं तदनोदकं, 'बलिस्स'त्ति औदीच्यस्य असुरकुमारनिकायरा-13 जस्य भवन, 'बंभस्स'त्ति ब्रह्मलोकाभिधानपञ्चमदेवलोकेन्द्रस्य, 'सढि'त्ति सौधर्म द्वात्रिंशदीशाने चाष्टाविंशतिर्विमानलक्षाणीतिकृत्वा षष्टिस्तानि भवन्तीति ।। ६०॥ पंचसंवच्छरियस्स णं जुगस्स रिउमासेणं मिजमाणस्स इगसहि उऊमासा ५०, मंदरस्स णं पव्वयस्स पढमे कंडे एमसद्विजोयण सहस्साई उई उचत्तेणं प०, चंदमंडलेणं एगसहिविभागविभाइए समंसे पं०, एवं सूरस्सवि ॥ सूत्र ६१॥ ___ अथ एकपष्टिस्थानकं, तत्र 'पञ्चे'त्यादि, पञ्चभिः संवत्सरैर्निवृत्तमिति पञ्चसांवत्सरिकं तस्य णमित्यलङ्कारे युगस्य । कालमानविशेषस्य ऋतुमासेन न चन्द्रादिमासेन मीयमानस्य एकषष्टिः ऋतुमासाः प्रज्ञप्ताः, इह चायं भावार्थ:युगं हि पञ्च संवत्सरा निष्पादयन्ति, तद्यथा-चन्द्रश्चन्द्रोऽभिवद्धितः चन्द्रोऽभिवर्धितश्चेति, तत्र एकोनत्रिंशदहोरात्राणि द्वात्रिंशच द्विपष्टिभागा अहोरात्रस्येत्येवंप्रमाणेन २९१३ कृष्णप्रतिपदमारभ्य पौर्णमासीनिष्ठितेन % % दीप अनुक्रम [१३८] 4 2% - M orayou ~ 153~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy