SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति समवाय [४६], ...........------------- ----- मूल [४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्ति: याध्य. प्रत सूत्रांक [४६] दीप अनुक्रम [१२४] श्रीसमचा-4 अथ षट्चत्वारिंशत्स्थानके किञ्चिल्लिख्यते, 'दिट्ठियायस्स'त्ति द्वादशाङ्गस 'माउयापयति सकलवाङ्मयस्य अका- |४६-४७ यांगे रादिमातृकापदानीव दृष्टिवादार्थप्रसवनिवन्धनत्वेन मातृकापदानि उत्पादविगमनौव्यलक्षणानि, तानि च सिद्ध- समवाश्रीअभय श्रेणिमनुष्यश्रेण्यादिना विषयभेदेन कथमपि भिद्यमानानि षट्चत्वारिंशद्भवन्तीति सम्भाव्यन्ते, तथा 'बंभीए गं लिवीए'त्ति लेख्यविधौ षट्चत्वारिंशन्मातृकाक्षराणि, तानि चाकारादीनि हकारान्तानि सक्षकाराणि ऋऋ ललन ॥६९॥ इत्येवं तदक्षरपञ्चकवर्जितानि सम्भाव्यन्ते, [खरचतुष्टयवर्जनात् विसर्गान्तानि द्वादश पञ्चविंशतिः स्पर्शाः चतस्रो- न्तःस्थाः ऊष्माणश्चत्वारः क्षवर्णश्चेति षट्चत्वारिंशद्वर्णाः] तथा 'पभंजणस्स'त्ति औदीच्यस्येति ॥ ४६ ॥ II जया णं सूरिए सचम्भितरमंडल उवसहमित्ता णं चार चरइ तया णं इहगयस्स मणूसस्स सत्तचत्तालीस जोयणसहस्सेहिं दोहि य | तेवढेहिं जोयणसएहिं एकवीसाए य सद्विभागेहिं जोयणस्स सूरिए चक्खुफास हन्धमागच्छद, थेरे णं अग्गिभूई सत्तचालीस वासाई अगारमज्झे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पश्चइए ॥ सूत्र ४७ ॥ अथ सप्तचत्वारिंशत्स्थानके किमप्युच्यते, 'जया ण'मित्यादि, इह लक्षप्रमाणस्य जम्बूद्वीपस्योभयतोऽशीत्युत्तरेऽशीत्युत्तरे योजनशते ३६० अपनीते सर्वाभ्यन्तरस्य सूर्यमण्डलस्य विष्कम्भो भवति ९९६४० तत्परिधिस्त्रीणि ल-I R ६९॥ क्षाणि पञ्चदश सहस्राणि एकोननवत्यधिकानि ३१५०८९, एतच सूर्यो मुहूर्तानां षष्टया गच्छतीति षष्टयाऽस्स भाग-|६|| हारे मुहूर्त्तगतिर्लभ्यते, सा च पञ्च योजनसहस्राणि द्वे चैकपञ्चाशदुत्तरे योजनशते एकोनत्रिंशब पष्टिभागा योजनस्य | REaratima XImuraryara ~ 142~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy