________________
आगम
(०४)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम
[१००
-१०१]
“समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः )
समवाय [३१],
मूलं [३१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीसमवा
यांगे
श्रीअभय ० वृत्तिः
॥ ५६ ॥
"जया णं सूरिए" इत्यादि, किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, मण्डलं च ज्योतिष्कमार्गोऽभिधीयते, तत्र जम्बूद्वीपस्यान्तः अशीत्यधिके योजनशते पञ्चषष्टिः सूर्यमण्डलानि भवन्ति, तथा लवणसमुद्रे त्रीणि त्रिंशदधिकानि योजनशतान्ययगा कोनविंशत्यधिकं सूर्यमण्डलशतं भवति, तत्र सर्ववाएं - समुद्रान्तर्गतमण्डलानां पर्यन्तिमं तस्य चायामविष्कम्भो लक्षं षट् शतानि च योजनानां षष्ट्यधिकानि, परिधिस्तु वृत्तक्षेत्रगणितन्यायेन त्रीणि लक्षाणि अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि ३१८३१५, एतावत् क्षेत्रमादित्योऽहोरात्रद्वयेन गच्छति, तत्र च पष्टिर्मुहूर्त्ता भवन्तीति पष्ठया भागापहारे यलब्धं तन्मुहूर्त्तगम्यक्षेत्र प्रमाणं भवति, तच पञ्च सहस्राणि त्रीणि च पञ्चोत्तराणि शतानि पञ्चदश योजनषष्टिभागाः ५३०५३७, एतच दिवसार्द्धन गुण्यते, यदा च सर्ववाले मण्डले सूर्यश्वरति तदा दिनप्रमाणं द्वादश मुहूर्त्ताः, तदर्द्ध च पट्, अतः पद्भिर्मुहूर्त्तगुणितं मुहूर्त्तगतिप्रमाणं चक्षुःस्पर्शगतिप्रमाणं भवति, तत्र एकत्रिंशत्सहस्राणि अष्टौ च शतान्ये कत्रिंशदधिकानि त्रिंशच योजनपष्टिभागाः ३१८३१११: अभिवर्द्धितमासः - अभिवर्द्धितसंवत्सरस्य चतुश्चत्वारिंशदहोरात्रद्विषष्टिभागाधिकयशीत्यधिकशतत्रयरूपस्य ३८३ ॥१ द्वादशो भागः, अभिवर्द्धितसंवत्सरश्वासौ यत्राधिकमासको भवति, तत्र त्रयोदशचन्द्रमासात्मकत्वाञ्चन्द्रमासश्च एकोनत्रिंशता दिनानां द्वात्रिंशता च दिनद्विषष्टिभागानां भवतीति, 'साइरेगाई' ति अहोरात्रस्य चतुर्विंशत्युत्तरशतभागानामेकविंशत्युत्तरशतेनाधिकानीति, आदित्यमासो येन कालेनादित्यो राशिं भुङ्क्ते 'किंचिविसेसूणाई' ति
For Park Use Only
~ 116~
३१ सम
वायाध्य,
।। ५६ ।।