SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२९], ------- -------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२९]] सकाशायः प्रकृत: खकीयाचारवस्तुतत्त्वानामनुवोगो-पिचारः तत्पुरस्करणार्थः शास्त्रसन्दर्भ इत्यर्षः सोऽम्यतीपिकप्रवृत्तानुयोग इति १९ तथाऽऽपाढादय एकान्तरिता पम्मासा एकोनत्रिंशद्रोत्रिंदिवा इति-रात्रिदिवसपरिमागेन भवन्ति स्थूलम्यायेम, कृष्ण पक्षे अखेकं रात्रिन्दियसैकस्य याद्, आह च-"बासाहबहुलपक्खे भवएर किसिए व पोसे य । फग्गुणवइसाहेसु व बौद्धन्धा ओमरत्ताजों" ॥१॥ति [ भाषाढकृष्णपक्षे भाद्रपदे कार्तिके च पीये या काल्गुने वैशाखे च बोद्धव्या अवमरात्रयः ।।१॥] इवमत्र मावना-चन्द्रमासो हि एकोनत्रिंशहिनानि 8 दिनख र द्विषष्टिभागानां द्वात्रिंशत् , ऋतुमासश्च त्रिंशदेव दिनानि मवन्तीति चन्द्रमासापेक्षया ऋतुमासोऽहोदि रात्रहिपष्टिभागानां त्रिंशता साधिको भवति, ततश्च प्रलहोरात्रं चन्द्रदिनमेकैकेन द्विषष्टिभागेन हीयते इत्यवसी यते, एवं द्विषया चन्द्रदिवसानामेकषष्ट्यहोरात्राणां भवतीत्येवं सातिरेके मासद्वये एकमवमरात्रं भवतीति, विशेषस्त्विह चन्द्रप्रज्ञसेरवसेय इति, तथा 'चंददिणे णं ति चन्द्रदिन-प्रतिपदादिका तिषिः, तचेकोनत्रिंशत् मुहूत्ताः ४ा सातिरेकमुहर्तपरिमाणेनेति, कथं ?, यतः किल चन्द्रमास एकोनविंशदिनानि द्वात्रिंशच दिनद्विषष्टिभागा भवन्ति, ततचन्द्रदिनं चन्द्रमासस्य त्रिंशता गुणनेन मुहूर्तराशीकृतस्य त्रिंशता भागहारे एकोनत्रिंशन्मुहूर्ता द्वात्रिंशश्च मुहूर्तस्य द्विषष्टिांगा लभ्यन्त इति, तथा जीवः प्रशताध्यवसानादिविशेषणो वैमानिकेप्युत्पत्तुकामो नामकर्मण एकोनत्रिंशदुत्तरप्रकृतीवभाति, ताश्चेमाः-देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रियद्वयं ४ तैजसकार्मणशरीरे ६ सम-1 दीप अनुक्रम [६] Baitaram.org पापश्रुत-प्रसङ्गानां एकोनत्रिंशत भेदाया: वर्णनं ~ 103~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy