SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२४] दीप अनुक्रम [29+ २६] श्रीआचा राङ्गवृत्तिः (शी०) ॥ ४६ ॥ P10 इति, अत्रोच्यते, नैतदेवं, यतो वयं त्रिविधमष्कायमाचक्ष्महे सचित्तं मिश्रमचितं च तत्र योऽचित्तोऽपकायस्तेनोपयोगविधिः साधूनां, नेतराभ्यां कथं पुनरसौ भवत्यचित्तः ? किं स्वभावादेवाहोश्विच्छस्त्रसम्बन्धात् ?, उभयथाऽपीति, तत्र यः स्वभावादेवाचित्तीभवति न बाह्यशस्त्रसम्पर्कात्, तमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, यतो नु श्रूयते भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटल सादिरहितो महाइदो व्यपगताशेपजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणां तृवाधितानामपि पानाय नानु+ जज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोपसंरक्षणाय भगवता न कृतेति श्रुतज्ञानप्रामाण्यज्ञापनार्थं च, तथाहि - सामान्यश्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेवा चित्तमिति व्यवहरति जलं, न पुनर्निरिन्धनमेवेति, अतो यद्वाह्यशस्त्रसम्पर्कात् परिणामान्तरापन्नं वर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते, किं पुनस्तच्छस्त्रमि त्यत आह * “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [२४], निर्युक्तिः [११५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः अप्कायानाम् शस्त्रा: सत्थं चेत्थं अणुवीइ पासा, पुढो सत्थं पवेइयं ( सू० २५ ) शस्यन्ते - हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं तच्चोत्सेचन गालनउपकरणधावनादि स्वकायादि च वर्णाद्यापत्तयो वा पूर्वावस्थाविलक्षणाः शस्त्रं (तथाहि अग्निपुद्गलानुगतत्वादीपसिङ्गलं जलं भवत्युष्णं गन्धतोऽपि धूमगन्धि रसतो विरसं स्पर्शत उष्णं तथोद्वृत्तत्रिदण्डम्) एवंविधावस्थं यदि ततः कल्पते, नान्यथा, तथा कचवरकरीषगोमूत्रोषादीन्धनसम्वन्धात् स्तोकमध्यबहुभेदात्, स्तोकं स्तोके प्रक्षिपतीत्यादिचतुर्भङ्गिकाभावना कार्या, एवमेतत् त्रिविधं शस्त्रं, चशब्दो Jan Estication Intemational For Pantry Use Only ~96 ~# अध्ययनं १ उद्देशकः ३ ॥ ४६ ॥ www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy