________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [२३], नियुक्ति: [११५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२३]
श्रीआचाराङ्गवृत्तिः (शी०)
2-%*50-55--4
॥४५॥
दीप अनुक्रम [२४]
णगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु
अध्ययन मारे एस खलु णरए, इच्चत्थं गड्डिए लोए जमिणं विरूवरूवहिं सत्थेहिं उदयकम्म
उद्देशकः३ समारम्भेणं उदयसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ । से बेमि
संति पाणा उदयनिस्सिया जीवा अणेगे (सू० २३) 'लज्जमानाः' स्वकीयं प्रत्रज्याभासं कुर्वाणाः यदिवा सावधानुष्ठानेन लज्जमाना-लज्जां कुर्वाणाः 'पृथग्'विभिन्नाः शाक्योलूककणभुक्कपिलादिशिष्याः, पश्येति शिष्यचोदना, अविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा-पश्य मृगो धावतीति, द्वितीयार्थे वा प्रधमा सुब्व्यत्ययेन द्रष्टव्या, ततश्चायमधः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावद्यानुष्ठानरतान् पृथग्विभिन्नान् पश्य, किं तैरसदाचरितं ? येनैवं प्रदश्यन्त इति दर्शयति-अनगारा बयमित्येके शाक्यादयः प्रवदन्तो 'यदिदं' यदेतत्, काका दर्शयति-विरूपरूपैः' उत्सेचनाग्निविध्यापनादिशौः स्वकायपरकायभेदभिरुदककर्म समारभन्ते, उदककर्मसमारम्भेण च उदके शस्त्रं उदकमेव वा शस्त्रं समारभन्ते, तच्च समारभमाणोऽनेकरूपान्वनसतिद्वीन्द्रियादीन्विविधं हिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथा अस्यैव जीवितव्यस्थ परिवन्दनमानन-g पूजनार्थ जातिमरणमोचनार्थं दुःखप्रतिघातहेतुं यत् करोति तद्दर्शयति-स स्वयमेवोदकशस्त्रं समारभते अन्यैश्चोदक- ॥४५॥ शस्त्रं समारम्भयति अन्यांश्चोदकशखं समारभमाणान् समनुजानीते, तचोदकसमारम्भणं तस्याहिताय भवति, तथा
Vinanatram.org
अप्कायस्य हिंसात् अनेक जीवानाम् हिंसा
~94-23