SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक -1, मूलं [-, नियुक्ति: [३४६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रीआचा-10 राजवृत्तिः (शी०) श्रुतस्क०२ चूलिका ४ भावपरिष्णा दुविहा गूलगुणे चेव उत्तरगुणे य । मूलगुणे पंचविहा दुविहा पुण उत्तरगुणेसु ॥५॥ पाहण्णेण उ पगयं परिणाएय तहय दुविहाए । परिषणाणेसु पहाणे महापरिषणा तओ होइ ॥६॥ देवीणं मणुईणं तिरिक्खजोणीगयाण इत्थीणं । तिविहेण परिचाओ महापरिणाए निज्जुत्ती ॥७॥ अविवृता नियुक्तिरेषा महापरिज्ञायाः, अविवृता इत्यत्रोपन्यस्ताः । ॥४३२॥ ॥ इत्याचार्यश्रीशीलाकविरचितायामाचारटीकायां द्वितीयश्रुतस्कन्धः समाप्तः, समाप्तं चाचाराङ्गामिति ॥ ॥ ग्रन्थाग्रम् १२०००॥ इति श्रीमदाचाराङ्गाविवरणं श्रीशीलाङ्काचाय-यं समाप्तम् । ॥४३२॥ wwwandltimaryam आचाराङ्गसूत्र मूलं एवं शीलांकाचार्य रचिता टीका परिसमाप्ता: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D.] ~869~
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy