SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९], नियुक्ति : [३४२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत विचिन्त्य मितमवग्रहं साधर्मिकसम्बन्धिनं गृह्णीयात् , इत्येवमाज्ञया तृतीयव्रतमाराधितं भवतीति । चतुर्थत्रते प्रथमेदायम्-स्त्रीणां सम्बन्धिनी कथां न कुर्यात्, द्वितीयायां तु तदिन्द्रियाणि मनोहारीणि नालोकयेत्, तृतीयायां तु पूर्व कीडितादि न स्मरेत् , चतुझं नातिमात्रभोजनपानासेवी स्यात् , पञ्चम्यां तु स्त्रीपशुपण्डकविरहितशय्याऽयस्थानमिति । | पञ्चमनतभावना पुनरेषा-श्रोत्रमाश्रित्य मनोज्ञान् शब्दान् श्रुत्वा न तत्र गास विदध्यादिति, एवं द्वितीयतृतीय-XII तुर्थपश्चमभावनासु यथाक्रम रूपरसगन्धस्पर्शेषु गाय न कार्यमिति, शेष सुगम यावदध्ययनं समाप्तमिति ॥ भावनाख्य पञ्चदशमध्ययनं । तृतीया चूडा समातेति ॥ २-३-१५। %A5%2595 सूत्रांक [१७९] दीप % 2 अनुक्रम [५१३... ५४०] उक्तं तृतीयचूडात्मक भावनाख्यमध्ययनं, साम्प्रतं चतुर्धचूडारूपं विमुक्त्यध्ययनमारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरं महावतभावनाः प्रतिपादिताः तदिहाप्यनित्यभावना प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य च | | त्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतमर्थाधिकार दर्शयितुं नियुक्तिकृदाह अणिचे पब्वए रुप्पे भुयगस्स तहा (या) महासमुद्दे य। एए खलु अहिगारा अज्झयणंमी विमुत्तीए ३४२ अस्याध्ययनस्यानित्यत्वाधिकार तथा पर्वताधिकारः पुना रूप्याधिकारः तथा भुजगत्वगधिकार एवं समुद्राधिकारच, इत्येते पश्चार्थाधिकारास्तांश्च यथायोग सूत्र एव भणिष्याम इति ॥ नामनिष्पन्ने तु निक्षेपे विमुक्तिरिति नाम, अस्य च नामादिनिक्षेपः उत्तराध्ययनान्तःपातिविमोक्षाध्ययनवदित्यतिदेष्टुं नियुक्तिकार आह wwwandltimaryam चतुर्था चूलिका- “विमुक्ति" ~862~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy