SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [३], उद्देशक [-], मूलं [१६६], नियुक्ति: [३२२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा- राङ्गवृत्तिः (शी०) क सूत्रांक [१६६] ॥४११॥ क्षुरभिनवासु मृत्खनिषु, तथा नवासु गोपहेल्यासु 'गवादनीषु सामान्येन वा गवादनीषु खनीषु वा नोच्चारादिश्रुतस्कं०२ विदध्यादिति । किञ्च-'डाग'त्ति डालप्रधानं शाकं पत्रप्रधानं तु शाकमेव तद्वति स्थाने, तथा मूलकादिवति च नोच्चा- चूलिका २ रादि कुर्यादिति ॥ तथा-अशनो-बीयकस्तद्वनादौ च नोच्चारादि कुर्यादिति, तथा पत्रपुष्पफलाद्युपेतेष्विति ॥ कथं चो-18| उच्चारप्र. चारादि कुर्यादिति दशर्यति श्रवणा. से मि० सयपाययं वा परपाययं वा गहाब से तमायाए एगतमवक्कमे अणावायंसि असलोयंसि अप्पपाणंसि जाव मकडासंताण ३-(१०) यसि अहारामंसि वा उवस्सयसि तो संजयामेव उनारपासवणं वोसिरिजा, से तमायाए एगंतमवकमे अणावाहंसि जाय संताणयंसि अहारामंसि वा शामथंडिल्लंसि वा अन्नयरंसि वा तह. अंडिलंसि अचित्तंसि तओ संजयामेव उपारपासवर्ण बोसिरिजा, एवं खलु तस्स० सया जइजासि (सू० १६७ )त्तिबेमि ।। उच्चारपासवणसत्तिको सम्मत्तो ॥ २-२-३ ॥ स भिक्षुः स्वकीयं परकीयं वा 'पात्रक' समाधिस्थानं गृहीत्वा स्थण्डिलं वाऽनापातमसंलोकं गत्वोच्चारं प्रस्रवणं वा 'कुर्यात् प्रतिष्ठापयेदिति, शेषमध्ययनसमाप्तिं यावत्पूर्ववदिति॥तृतीयं सप्तकैकाध्ययनमादितो दशमं समाप्तम् ॥२-२-३-१० दीप अनुक्रम [५०० + र तृतीयानन्तरं चतुर्थः सप्तककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहाये स्थान द्वितीये स्वाध्यायभूमिस्तृतीये | उच्चारादिविधिः प्रतिपादितः, तेषु च वर्तमानो यद्यनुकूलप्रतिकूलशब्दान् शृणुयात्तेष्वरक्तद्विष्टेन भाव्यम्, इत्यनेन | ॥४११॥ र wwwandltimaryam | दवितीया चूलिकाया: चतुर्था सप्तसप्तिका- 'शब्द-विषयक' ~827~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy