SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [ १६६ ] दीप अनुक्रम [५०० ] , श्रीआचाराङ्गतिः (शी०) ॥ ४१० ॥ "आचार" अंगसूत्र - १ (मूलं निर्युक्तिः + वृत्तिः ) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [३], उद्देशक [-] मूलं [१६६], निर्युक्तिः [३२२] मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः Jan Estication matinal - पुण थंडिलं जाणिजा माणुसरंधणाणि वा महिसकरणाणि वा बसहक० अस्सक० कुकुडक० मकडक० हयक० लावयक ० वट्टयक० तित्तिरक० कोयक० कविजलकरणाणि वा अन्नयरंसि वा तह० नो उ० ॥ से भि० से जं० जाणे० बेहाणसहाणेसु वा गिद्धपट्टठा० वा तरुपडणट्टाणेसु वा० मेरुपडणठा० विसभक्खणयठा० अगणिपडणडा० अन्नयरंसि वा तह० नो उ० ॥ से मि० से जं० आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्न० तह० नो उ० || से भिक्खू० से जं पुण जा० अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्नयरंसि वा तह० थं० नो उ० ॥ सेमि० से जं० जागे० तिगाणि वा चउकाणि वा चचराणि वा चउम्मुहाणि वा अन्नयरंसि वा तह० नो उ० ॥ सेमि० से जं० जाणे० इंगालदासु खारदाहेसु वा मढयदाहेसु वा मडयभूमियासु वामयइसु वा अन्नयरंसि वा तह० थं० नो उ० ॥ से जं जाणे ० नइयायतणेसु वा पंकाययणेसु वा ओघाययणेसु वा सेयणवहंसि वा अन्नयसि वा तह० ० तो उ० ॥ से मि० से जं जाणे० नवियासु वा मट्टियखाणिआसु नवियासु गोपलियासु वा गवाणी वा खाणीसु वा अन्नयरंसि वा तह० थं० नो उ० ॥ से जं जा० डागबशंसि वा सागव० मूलग० इत्थंकरवयंसि वा अनयरंसि वा तह० नो उ० वो० || सेमि० से र्ज असणवणंसि वा सणव० धायश्व० के बवणंसि वा अंबव० असोगव० नागव० पुन्नागव० चुलगव० अन्नयरेसु तह० पत्तोवेएस वा पुप्फोवेएस वा फलोवेएस वा बीओएस वा हरिओवेएसु वा नो उ० बो० ॥ ( सू० १६६ ) स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् तद्यथा यत्र गृहपत्यादयः कन्दबीजादिपरिक्षेपणादिक्रियाः कालत्रयव For Parts Onl ~825~# श्रुतस्कं०२ चूलिका २ उच्चारश्रवणा. ३- (१०) ॥ ४१० ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy