SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [७], उद्देशक [२], मूलं [१५९], नियुक्ति: [३१९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१५९] दीप अनुक्रम गृहीतेऽवग्रहे यत्तत्र श्रमणब्राह्मणादीनां छत्राद्युपकरणजातं भवेत्तन्नैवाभ्यन्तरतो बहिनिष्कामयेत् नापि . ततोऽभ्यन्तरं प्रवेशयेत् नापि ब्राह्मणादिकं सुप्त प्रतिबोधयेत् न च तेषाम् 'अप्पत्तिय'ति मनसः पीडां कुर्यात् तथा 'प्रत्यनीकता' प्रतिकूलतां न विदध्यादिति ॥ से मि० अभिकंखिजा अंबवणं उवागच्छित्तए जे तत्थ ईसरे २ ते उग्गाहं अणुजाणाविजा-कामं खलु जाव चिहरिस्सामो, से किं पुण० एवोग्राहियंसि अह मिक्खू इच्छिजा अंथं भुत्तए वा से जं पुण अंबं जाणिजा ससं ससत्ताणं तह . अंव अफा० नो प०॥ से मि० से ज० अप्पंड अप्पसंताणगं अतिरिच्छछिन्नं अम्बोच्छिन्नं अफासुब जाव नो पडिगाहिजा ॥ से भि० से अं० अपंडं वा जाब संताणगं तिरिच्छछिन्नं धुच्छिनं फा० पडि० ॥ से मि० अंबमित्तगं वा अंथपेसिर्व वा अंबचोयगं या भवसालगं वा अंबडालगं वा भुत्तए वा पायए वा, से जं. अंबमित्तगंवा ५ सोंडं अफा० नो पनि०॥से मिक्खू वा २ से जं. अचं वा अंधमित्त वा अप्पंढं० अतिरिच्छछिन्नं २ अफा० नो ५०॥से जं. अषडालगं वा अपंड ५तिरिकहच्छिन्नं बुन्छिन्नं फासुर्य पडि० ॥ से मि० अमिकंखिजा नछुवणं नवागच्छित्तए, जे तत्थ ईसरे जाव उम्गाइसि० ॥ अह भिक्खू इच्छिज्जा उच्छु मुत्तए वा पा०, से जं. उच्छु जाणिवा सभडं जाव नो प०, अतिरिच्छछिन तहेब, तिरिच्छछिमेऽवि तद्देव ॥ से मि० अभिकखि० अंतरच्छुयं वा उच्छुगंडियं वा नछुचोयगं वा उकळुसा० साछुटा० भुत्तए या पाय०, सेज पु० आंतरच्छुयं वा जाव डाळगं वा सबं० नो प०॥ से मि० से जं. अंतरच्छुर्य वा० अप्पंह वा० जाव पडि०, अतिरिच्छच्छिन्नं तहेव ।। से मि० ल्हसणवणं उबागछित्तए, तहेब तिनिधि आलावगा, नवरं [४९३] wwwandltimaryam ~814~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy