SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१२९] दीप अनुक्रम [ ४६३ ] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [ ३ ], उद्देशक [३] मूलं [ १२९], निर्युक्तिः [३१२] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः | वदेदिति ॥ अपि च-स भिक्षुर्ग्रामान्तरं गच्छन् केनचित्संमुखीनेन प्रातिपथिकेन पृष्टः सन् उदकप्रसूतं कन्दमूलादि नैवाचक्षीत, जानन्नपि नैव जानामीति वा ब्रूयादिति ॥ एवं यवसासनादिसूत्रमपि नेयमिति ॥ तथा कियद्दूरे ग्रामादिप्रश्नसूत्रमपि नेयमिति ॥ एवं कियान् पन्था ? इत्येतदपीति । किच से भिक्खू० गा० दू० अंतरा से गोणं वियालं पडिव पेहाए जान चित्तचिह्न विवालं प० पेहाए नो तेर्सि भीओ उस्मग्गेणं गच्छिना नो मग्गाओ उम्मग्गं संकमिजा नो गहणं वा वणं वा दुग्गं वा अणुपविसिज्जा तो रुक्खसि दूरुहिज्जा नो महइमहालयंसि उदयंसि कार्य विउसिया नो वाढं वा सरणं वा सेणं वा सत्यं वा कंखिज्जा अप्पुस्सुए जाव सभाहीए तओ संजयामेव गामाणुगामं दूइज्जिज्जा ।। से निक्खु गामाणुगामं दूइजमाणे अंतरा से विहं सिया से जं पुण विहं आणिजा इमंसि खलु विहंसि बहवे आमोसगा उवगरणपडियाए संपिंडिया गच्छिना, नो तेसिं भीओ उम्मग्गेण गच्छना जाव समाहीए तो संजयामेव गामाणुगामं दूइजेना ॥ ( सू० १३०) स भिक्षुर्घामान्तरं गच्छन् यद्यन्तराले "गां' वृषभं 'व्याल' दर्पितं प्रतिषधे पश्येत्, तथा सिंहं व्याघ्रं यावश्चित्रकं तदपत्यं वा व्यालं क्रूरं दृष्ट्वा च तद्भयान्नैवोन्मार्गेण गच्छेत् न च गहनादिकमनुप्रविशेत्, नापि वृक्षादिकमारोहेत्, न चोदकं प्रविशेत्, नापि शरणमभिकाङ्गेत्, अपि स्वल्पोत्सुकोऽविमनस्कः संयत एव गच्छेत्, एतच्च गच्छनिर्गतैर्विधेयं गच्छान्तर्ग| तास्तु व्यालादिकं परिहरत्यपीति । किच- 'से' तस्य भिक्षोर्ग्रामान्तराले गच्छतः 'विहं'ति अटवीप्रायो दीर्घोऽध्वा भवेत्, तत्र च 'आमोषकाः' रसेनाः 'उपकरणप्रतिज्ञया' उपकरणार्थिनः समागच्छेयुः, न तमयादुन्मार्गगमनादि कुर्यादिति ॥ Jan Estucation Inmatnl For Parts Only ~772~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy