SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [३], मूलं [८८], नियुक्ति: [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: * प्रत सुनाक * दीप केवली या आयाणमेयं, जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वा दंडए वा लट्ठिया वा मिसिया वा नालिया। वा चेलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मछेयणए वा दुब्बद्धे दुनिक्खित्ते अणिकंपे चलाचले भिक्खू य राओ वा बियाले वा निक्सममाणे वा २ पयलिज वा २, से तत्थ पयलमाणे वा० हस्थं वा० लूसिज्ज वा पाणाणि वा ४ जाव ववरोविज वा, अह मिक्खूणं पुल्योवइटुं जं तह उवस्सए पुरा हत्येण निक्ख० वा पच्छा पाएणं तओ संजयामेव नि० पबिसिज वा ।। (सू०८८) स भिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात् , तद्यथा-'क्षुद्रिका' लध्व्यः तथा क्षुद्रद्वाराः 'नीचाः' उच्चैस्त्वरहिताः। 'संनिरुद्धाः गृहस्थाकुला वसतयो भवन्ति, ताश्चैवं भवन्ति-तस्यां साधुवसतौ शय्यातरेणान्येषामपि कतिपयदिवसस्थायिनां चरकादीनामवकाशो दत्तो भवेत् , तेषां वा पूर्वस्थितानां पश्चात्साधूनामुपाश्रयो दत्तो भवेत् , तत्र कार्यवशाद्धसता दाराव्यादी निर्गच्छता प्रविशता वा यथा चरकाचुपकरणोपघातो न भवति तदवयवोपघातो वा तथा पुरो हस्तकरणादि कया गमनागमनादिक्रियया यतितव्यं, शेष कण्ठ्यं, नवरं 'चिलिमिली' यमनिका 'चर्मकोश' पाणित्रं खल्लकादिः इदानीं वसतियाजाविधिमधिकृत्याह से आगंतारेसु वा अणुवीय उवस्मयं जाइजा, जे तत्थ ईसरे जे तस्थ समहिट्ठाए ते उबस्सयं अणुनविजा--काम खलु आउसो! अहालंदं अहापरिनार्य वसिस्सामो जाव आउसंतो! जाव आउसंतस्स उवस्सए जाव साहम्मियाई ततो उवस्सयं गिहिस्सामो तेण परं विहरिस्सामो ॥ (सू०८९) अनुक्रम [४२२] www.tanditimaryam ~744~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy