SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [६६], नियुक्ति: [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत [६६] दीप श्रीआचा- यवमिन्द्रियं वा विनाशयेत् , तथा प्राणिनश्चाभिहन्याद्यावज्जीविताद् 'व्यपरोपयेत्' प्रच्यावयेदिति, अथ भिक्षूणां पूर्वोप- यामान्द्रय श्रुतस्कं०२ रावृत्तिः दिष्टमेतप्रतिज्ञादिकं यत्तथाभूतेऽन्तरिक्षजाते प्रतिश्रये स्थानादि न विधेयमिति ।। अपि च Mचूलिका १ (शी०) से भिक्खू वा० से जं. सहस्थियं सखुईं सपसुभत्तपाणं तहप्पगारे सागारिए उबस्सए नो ठाणं चा ३ बेइज्जा । आ शय्यैष०२ याणमेयं भिक्खुरस गाहावइकुलेण सद्धिं संवसमाणस्स अलसगे वा विसूइया वा छड्डी वा उब्वाहिज्जा अन्नयरे वा से त उद्देशः १ ॥३६२॥ दुक्खे रोगायके समुपजिज्जा, अस्संजए कलुणपडियाए तं मिक्खुस्स गायं तिलेण वा घएण वा नवणीएण वा वसाए वा अन्भगिज वा मक्खिज्ज वा सिणाणेण वा ककेण वा लुद्धेण वा वण्णेण या चुण्णेण वा पउमेण वा आसिन वा पर्वसिज या उज्वलिज या उबहिज वा सीओद्गवियडेण वा उसिणोद्गवियडेण वा उच्छोलिन या पक्खालिज वा सिणाविज वा सिंचिज वा दारुणा वा दारुपरिणामं कुटु अगणिकार्य उज्जालिज वा पजालिज वा उचालित्ता कार्य आयाविजा वा प. अह मिक्खूर्ण पुन्बोवइहा. जं तहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ चेइज्जा ॥ (सू०६७) स भिक्षुर्य पुनरेवंभूतमुपाश्रयं जानीयात् तद्यथा-यत्र स्त्रियं तिष्ठन्ती जानीयात्, तथा 'सखुडु'न्ति सबालं, यदिवा सह क्षुदैरवबद्धः-सिंहश्वमार्जारादिभिर्यो वर्तते, तथा पशवश्च भक्तपाने च, यदिवा पशूनां भक्तपाने तयुक्तं, तथा प्रकारे सागारिके गृहस्थाकुलपतिश्रये स्थानादि न कुर्याद्, यतस्तत्रामी दोषाः, तद्यथा-आदानं कर्मोपादानमेतद्, भिक्षो-18 हिपतिकुटुम्बेन सह संबसतो यतस्तत्र भोजनादिक्रिया निःशङ्का न संभवति, व्याधिविशेषो वा कश्चित्संभवेदिति दर्श- ॥३६२॥ यति-'अलसगेत्ति हस्तपादादिस्तम्भः श्वयथुर्वा, विशूचिकाछदी प्रतीते, एते व्याधयस्तं साधुमुद्बाधेरन्, अन्यतरद्वा अनुक्रम [४००] wwwandltimaryam ~729~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy