SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [११], मूलं [६३], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा-I|| इत्यनेन 'विहरन्ति' यतन्त इति, तथाविहारिणश्च सर्वेऽपि ते जिनाज्ञां नातिलइन्ते, तथा चोक्तम्-"जोऽवि' दुबत्थरावृत्तिः | तिवत्थो बहुवत्थ अचेलओव्व संधरइ । न हु ते हीलंति परं सब्वेवि अ ते जिणाणाए ॥ १॥" एतत्तस्य भिक्षोभिक्षुण्या | (शी०) वा 'सामग्य' सम्पूणों भिक्षुभावो यदात्मोत्कर्षवर्जनमिति २-१-१-११॥ द्वितीयश्रुतस्कन्धे प्रथमाध्ययनटीका परिसमाता॥ ॥३५८।। श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देश:११ [६३] दीप अनुक्रम [३९७]] *।। ३५८॥ १. योऽपि द्विवसनियत्रो बहुवलोऽचेलको वा संसरति । नैव ते हीलन्ति परान सर्वेऽपि च ते विनासायाम् ॥१॥ wwwandltimaryam ~721-23
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy