________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [११], मूलं [६३], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा-I|| इत्यनेन 'विहरन्ति' यतन्त इति, तथाविहारिणश्च सर्वेऽपि ते जिनाज्ञां नातिलइन्ते, तथा चोक्तम्-"जोऽवि' दुबत्थरावृत्तिः | तिवत्थो बहुवत्थ अचेलओव्व संधरइ । न हु ते हीलंति परं सब्वेवि अ ते जिणाणाए ॥ १॥" एतत्तस्य भिक्षोभिक्षुण्या | (शी०) वा 'सामग्य' सम्पूणों भिक्षुभावो यदात्मोत्कर्षवर्जनमिति २-१-१-११॥ द्वितीयश्रुतस्कन्धे प्रथमाध्ययनटीका परिसमाता॥ ॥३५८।।
श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देश:११
[६३]
दीप अनुक्रम [३९७]]
*।। ३५८॥
१. योऽपि द्विवसनियत्रो बहुवलोऽचेलको वा संसरति । नैव ते हीलन्ति परान सर्वेऽपि च ते विनासायाम् ॥१॥
wwwandltimaryam
~721-23