SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [११], मूलं [६२], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत દિર) दीप अनुक्रम [३९६]] श्रीआचा- शरिकाभिः कृतं सूर्यादि 'परग' वंशनिष्पन्नं छब्बकादि 'वरगं' मण्यादि महाघमूल्यं, शेषं सुगमं यावत्परिगृह्णीयादिति, श्रुतस्कं०२ रावृत्तिः अत्र च संसृष्टासंसृष्टसावशेपद्रव्यैरष्टौ भङ्गाः, तेषु चाष्टमो भङ्गः संसृष्टो हस्तः संसृष्टं मात्रं सावशेष द्रव्यमित्येष गच्छ- चूलिका १ (शी०) निर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति ॥ अपरा चतुर्थी पिण्डैष०१ ॥३५७॥ पिण्डेपणाऽल्पलेपा नाम, सा यत्पुनरेवमल्पलेपं जानीयात् , तद्यथा-'पृथुकम्' इति भुग्नशाल्याद्यपगततुषं यावत् 'तन्दु-सा उद्देशः११ लपलम्ब' इति भुग्नशाल्यादितन्दुलानिति, अत्र च पृथुकादिके गृहीतेऽप्यल्पं पश्चात्कादि, तथाऽल्पं पर्यायजातमल्पं 8 तुषादि त्यजनीयमित्येवंप्रकारमल्पलेपम् , अन्यदपि वल्लचनकादि यावत्परिगृह्णीयादिति ॥ अथापरा पञ्चमी पिण्डैषणा5-16 वगृहीता नाम, तद्यथा-स भिक्षुर्यावदुपहृतमेव भोक्तुकामस्य भाजनस्थितमेव भोजनजातं ढौकितं जानीयात् , तत्पुनर्भाजनं दर्शयति, तद्यथा-'शरावं' प्रतीतं 'डिण्डिम' कंश (कांस्य) भाजनं 'कोशक' प्रतीतं, तेन च दात्रा कदाचित् पूर्वमेवोदकेन हस्तो मात्रकं वा धौतं स्यात् , तथा च निषिद्धं ग्रहणम्, अथ पुनरेवं जानीयाद्बहुपर्यापन्नः-परिणतः पाण्यादिषूदकलेपः, तत एवं ज्ञात्वा यावद् गृहीयादिति ॥ अथापरा षष्ठी पिण्डैषणा प्रगृहीता नाम-स्वार्थ परार्थ वा पिठरकादेरुवृत्त्य चट्टकादिनोत्क्षिप्ता परेण च न गृहीता प्रबजिताय वा दापिता सा प्रकर्षण गृहीता प्रगृहीता ता तथाभूतां प्राभृतिका पात्रपर्यापन्नां वा' पात्रस्थितां 'पाणिपर्यापन्नां वा हस्तस्थितां वा यावत्सतिगृह्णीयादिति ॥ अथापरा सप्तमी पिण्डै-16 M३५७॥ टपणा उज्झितधर्मिका नाम, सा च सुगमा ॥ आसु च सप्तस्वपि पिण्डैपणासु संसृष्टायष्टभङ्गका भणनीयाः, नवरं चतु या नानात्वमिति, तस्या अलेपत्वात्संसृष्टाद्यभाव इति ॥ एवं पनिषणा अपि नेया भङ्गकाश्चायोज्याः, नवरं चतुर्थी 1942 ~719~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy