SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [9], मूलं [२९], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत २९ ACASSESAX लोचनां दत्त्वा भुञ्जानानामयं विधिः, तद्यथा--नो आत्मन इत्यादि, सुगममिति ।। इहानन्तरसूत्रे बहिरालोकस्थान निषिद्धं, साम्प्रतं तत्प्रवेशप्रतिषेधार्धमाह से भिक्खू वा से जं पुण जाणिज्जा समर्ण वा माहणं वा गामपिंडोलगं वा अतिहिं या पुखपविट्ठ पेहाए नो ते उवाइवाम्म पविसिजा बा ओभासिज बा, से तमायाय एगतमवक्कमिज्जा २ अणावायमसंलोए चिट्ठिजा, अह पुणेवं जाणिजा-पडिसेहिए वा दिने वा, तो तंमि नियत्तिए संजयामेव पविसिज बा ओभासिज वा एवं० सामग्गिय० (सू०३०) ॥२-१-१-५ ॥ पिण्डैषणायां पञ्चम उद्देशकः ।। स भिक्षुर्भिक्षार्थ ग्रामादौ प्रविष्टः सन् यदा पुनरेवं विजानीयात् , तद्यथा-अब गृहपतिकुले श्रमणादिकः प्रविष्टः, तं च पर्वप्रविष्ट श्रमणादिकं प्रेक्ष्य ततो न तान् श्रमणादीन् पूर्वप्रविष्टानतिक्रम्य प्रविशेत , नापि तत्स्थ एव 'अवभाषेत दा-IMI सातारं याचेत, अपि च-स तम् 'आदाय' अवगम्यैकान्तमपक्रामेद् अनापातासंलोके च तिष्ठेत् तावद्याबच्छ्रमणादिके| प्रतिषिद्धे पिण्डे वा तस्मै दत्ते, ततस्तस्मिन् 'निवृत्ते' गृहान्निर्गते सति ततः संयत एवं प्रविशेदवभाषेत वेति, एवं च | तस्य भिक्षोः 'सामग्य' सम्पूर्णो भिक्षुभाव इति ॥ प्रथमस्य पञ्चमोद्देशकः समाप्तः।। AKARSA दीप अनुक्रम [३६३] | पञ्चमोद्देशकानन्तरं षष्ठः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके श्रमणाद्यन्तरायभयागृहप्रवेशो निदापिद्धः, तदिहाप्यपरप्राण्यन्तरायप्रतिषेधार्थमाह wwwanditimaryam | प्रथम चूलिकाया: प्रथम-अध्ययनं "पिण्डैषणा", षष्ठ:-उद्देशक: आरब्ध: ~684~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy