SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [४], मूलं [२३], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रुतस्क०२ चूलिका १ पिण्डैष०१ उद्दशः४ [२३] श्रीआचा- ततः संयमविराधनेति, तदेवं ज्ञात्वा स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया न प्रविशेन्नापि निष्क्रामेदिति ॥ यच्च कुर्या- राजवृत्तिःत्तद्दर्शयितुमाह 18 'स' भिक्षुः 'तम्' अर्थ गोदोहनादिकम् 'आदाय' गृहीत्वाऽवगम्येत्यर्थः, तत एकान्तमपक्रामे , अपक्रम्य च गृह॥३५॥ स्थानामनापातेऽसंलोके च तिष्ठेत् , तत्र तिष्ठन्नथ पुनरेवं जानीयाद् यथा क्षीरिण्यो गावो दुग्धा इत्यादि पूर्वव्यत्ययेमा- लापका नेया यावन्निष्कामेत्प्रविशेद्वेति ॥ पिण्डाधिकार एवेदमाह भिक्खागा नामेगे एवमाइंसु- समाणा वा वसमाणा वा गामाणुगाम दूइज्जमाणे खुडाए खलु अयं गामे संनिरुवाए नो महालए से हंता भयंतारो बाहिरगाणि गामाणि मिक्खायरिवाए वयह, संति तत्थेगइयस्स भिक्खुस्स पुरेसंधुया वा पच्छासंथुया वा परिवसंति, तंजहा-पाहावई वा गाहावाणीओ वा गाहावइपुत्ता वा गाहावधूयाओ वा गाहावईसुण्हाओ वा धाइओ वा दासा वा दासीओ वा कम्मकरा वा कम्मकरीओ वा, तहप्पगाराई कुलाई पुरेसंथुयाणि वा पच्छासंथुयाणि वा पुब्बामेव निक्वायरिवाए अणुपविसिस्सामि, अविय इत्थ लमिस्सामि पिंडं वा लोयं वा खीरं वा दहिं वा नवणीयं वा घयं वा गुलं वा तितं वा महुं वा मज वा मंसं वा सकुलिं वा फाणियं वा पूर्व वा सिहिरिणि वा, तं पुम्बामेष भुषा पिया पडिमाहं च संलिहिय संमज्जिय तओ पच्छा भिक्खूहि सद्धिं गाहा. पविसिस्सामि वा निक्खमिस्सामि वा, माइहाणं संफासे, तं नो एवं करिजा ॥ से तत्थ भिक्खूहिं सद्धि कालेण अणुपविसित्ता तत्थियरेयरेहि कुलेहि सामुदाणियं एसियं FOROSSES दीप अनुक्रम [३५७]] Kा ३३५॥ wwwandltimaryam ~675~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy