SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१३] दीप अनुक्रम [१३] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [२], मूलं [ १३...], निर्युक्तिः [७३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः पुढवी व सकरा बालुगा य उवले सिला य लोणूसे । अय तंब तउअ सीसग रुप्प सुवण्णे य वइरे य ॥ ७३ ॥ हरियाले हिंगुलए मणोसिला सासगंजण पवाले । अम्भपडलन्भवालुअ बायरकाए मणिविहाणा ॥ ७४ ॥ गोमेज य रुगे अंको फलिहे य लोहियक्खे य। मेरगय मसारगल्ले भुयमोयग इंदनीले य ॥ ७६ ॥ चंद पह बेरुलिए जलकंते चैव सूरकन्ते य। एए खरपुढवीए नाम छत्तीस होइ ॥ ७६ ॥ अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्द्दश भेदाः परिगृहीताः, द्वितीयगाथया त्वष्टौ हरितालादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारश्चन्द्रकान्तादयः । अत्र च पूर्वगाथाद्वयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, उसरगाथाद्वयेन मणिभेदाः प्रदर्शिताः, एताः स्पष्टा इति कृत्वा न विवृताः ॥ एवं सूक्ष्मवादरभेदान् प्रतिपाद्य पुनर्वर्णादिभेदेन पृथिवीभेदान् दर्शयितुमाह वण्णरसगंधफासे जोणिप्पमुहा भवंति संखेज्जा । णेगाइ सहस्साई हुंति विहाणंमि इक्किके ॥ ७७ ॥ तत्र वर्णाः शुक्लादयः पञ्च रसास्तिकादयः पञ्च गन्धौ सुरभिदुरभी स्पर्शाः मृदुकर्कशादयः अष्टौ तत्र वर्णादिके एकैकस्मिन् 'योनिप्रमुखा' योनिप्रभृतयः संख्येया भेदा भवन्ति, संख्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह-अनेकानि सहस्राणि एकैकस्मिन् वर्णादिके 'विधाने' भेदे भवन्ति, योनितो गुणतश्च भेदानामिति । एतच्च सप्तयोनिलक्षप्रमाणत्वात् १ चंदण गेय हंसग भुयमोय नसारगले व प्र. Jan Estication Intemational 'पृथ्व्या: भेदा:, (वर्ण-आदि भेदे) For Fanart Use Only ~61~# www.india.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy