________________
आगम
(०१)
प्रत
सूत्रांक
[२२६]
दीप
अनुक्रम [२६४]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१९], मूलं [२२६...],निर्युक्तिः [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा राङ्गवृत्तिः (शी०)
* उपधा० ९
॥ ३०० ॥
दण्डं करोति, पुनर्द्वितीयसमये तिरश्चीनमालोकान्तात्काय प्रमाणमेवौदारिककार्म्मणशरीरयोगी कपाटवत्कपार्ट विधत्ते, तृतीयसमये त्वपरदितिरश्चीनमेव कार्म्मणशरीरयोगी मन्थानवन्मन्थानं करोति, अनुश्रेणिगमनाच्च लोकस्य प्रायशो बहु पूरितं भवति, ततश्चतुर्थसमये कार्मण काययोगेनैव मन्थान्तरालब्यापनात्सह निष्कुटैर्लोकः पूरितो भवति, पुनरने- उद्देशकः १ नैव क्रमेण पश्चानुपूर्व्या समुद्घातावस्थां चतुर्भिरेव समयैरुपसंहरंस्तद्व्यापारवांस्तत्तद्योगो भवति, केवलं पष्ठसमये मन्धाॐ नमुपसंहरन्नौदारिकमिश्रयोगी स्यादिति, तदेवं केवली समुद्घातं संहृत्य प्रत्यर्प्य च फलकादिकं ततो योगनिरोधं विधत्ते, * तद्यथा पूर्व मनोयोगं बादरं निरुणद्धि, पुनर्वाग्योगं काययोगं च वादरमेवेति, पुनरनेनैव क्रमेण सूक्ष्ममनोयोगं निरुणद्धि, ततः सूक्ष्मवाग्योगं निरुणद्धि, ततः सूक्ष्मकाययोगं निरुन्धन् सूक्ष्मक्रियमप्रतिपाति तृतीयं शुक्लध्यानभेदमारोहति, तन्निरोधे च व्युपरत क्रियमनिवर्त्ति चतुर्थी शुक्लध्यानमारोहति, तदारूढश्चायोगिकेवलिभावमुपगतः सन्नन्तर्मुहूर्त्त | यावत्कालमजघन्योत्कृष्टमास्ते, तत्र चासौं येषां कर्म्मणामुदयो नास्ति तानि स्थितिक्षयेण क्षपयन् वेद्यमानासु चापरमकृतिषु सङ्क्रामयन् क्षपयंश्च तावद्गतो यावद्विचरमसमयं तत्र च द्विचरमसमये देवगति सहगताः कर्म्मप्रकृतीः क्षपयति, ताश्चेमा:-देवगतिस्तदानुपूर्वी वैक्रियाहारकशरीरतदङ्गोपाङ्गचतुष्टयमेतद्बन्धनसङ्घाताविति च, तथा तत्रैवापरा इमाः क्षपयति, तद्यथा-औदारिकतैजसकार्मणानि शरीराणि एतद्बन्धनानि त्रीणि सङ्घातांश्च पद् संस्थानानि षट् संहननानि औदारिकशरीराङ्गोपाङ्गं वर्णगन्धरसस्पर्शा मनुष्यानुपूर्व्यगुरुलधूपघातपराघातोच्छ्रासप्रशस्ता प्रशस्तविहायोगतयस्तथाऽपर्याकप्रत्येक स्थिरास्थिरशुभाशुभसुभगादुर्भगसुस्वरदुःखरानादेयायशः कीर्त्तिनिर्माणानि तथा नीचैर्गोत्रमन्यतरद्वेदनीयमिति,
Etication Inmatnl
For Pantry Use Only
~604~#
॥ ३०० ॥