SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ - ], उद्देशक [-], मूलं [-], निर्युक्तिः [-] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०१], अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः ॐ नमः सर्वज्ञाय ॥ जयति समस्तवस्तुपर्याय विचारापास्ततीर्थिक, विहितैकै कतीर्थनयवादसमूहवशात्प्रतिष्ठितम् । बहुविधभङ्गिसिद्धसिद्धान्तविधूनितमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः ॥१॥ (स्कन्दकच्छन्दः) आचारशास्त्रं सुविनिश्चितं यथा, जगाद वीरो जगते हिताय यः । तथैव किञ्चिद्गदतः स एव मे, पुनातु धीमान् विनयार्पिता गिरः ॥ २ ॥ शस्त्रपरिज्ञाविवरणमतिबहुगहनं च गन्धहस्तिकृतम् । तस्मात् सुखबोधार्थ गृह्णाम्यहमञ्जसा सारम् ॥ ३ ॥ Jain duration indamational ॥ अर्हम् ॥ श्रीसुधर्मस्वामिविरचितं । श्रीश्रुतकेवलिभद्रबाहुखामिद्दव्धनिर्युक्तियुतं । श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं । श्रीआचाराङ्गसूत्रम् । वृत्तिकार रचित आरम्भिक गाथा: For P&Pratap O ~5~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy