________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [८], मूलं [२२६/गाथा-२४],नियुक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
उद्देशकर
सूत्रांक
||२४||
दीप अनुक्रम २६४]
श्रीआचा- प्रतिदिनदानाद्वाऽर्थास्तैस्तथाभूतविभवः कश्चिन्निमन्त्रयेत् तत्प्रतिबुध्यस्व यथा शरीरार्थ धनं मृग्यते तदेव शरीरमशाव- | विमो०८ रावृत्तिःमिति
तमिति, तथा दिव्यां मायां न श्रद्दधीत, तद्यथा यदि कश्चिद्देवो मीमांसया प्रत्यनीकतया वा भक्त्या वाऽन्यथा वा| (शी०) कौतुकादिना नानदिानतो निमन्त्रयेत्, तां च तत्कृतां मायां न श्रद्दधीत, तथा बुध्यस्व यथा देवमायैषा, अन्यथा
कुतोऽयमाकस्मिकः पुरुषो दुर्लभमेतद्रव्यं प्रभूततरमेवंभूते क्षेत्रे काले भावे च दद्यात्, एवं द्रव्यादिनिरूपणया देवमायां ॥२९५॥
बुध्यस्व इति, तथा देवाङ्गना वा यदि दिव्यं रूपं विधाय प्रार्थयेत् तामपि बुध्यस्वेति, 'माहणे'त्ति साधुः 'सर्वम्' अशेष | 'नूमति कर्म मायां वा तत् तां वा 'विधूय' अपनीय देवादिमायां बुध्यस्वेति क्रिया ॥ २४ ॥ किंच
सबट्रेहिं अमुच्छिए, आउकालस्स पारए । तितिक्खं परमं नच्चा, विमोहन्नयरं हियं
॥२५॥ तिबेमि ॥ विमोक्षाध्ययनमष्टमं समाप्तम् । उद्देशः ॥ ८-८॥ सर्वे च तेऽर्थाश्च सर्वार्था:-पञ्चप्रकाराः कामगुणास्तत्सम्पादका वा द्रव्यनिचयास्तैस्तेषु वा अमूछितः-अनध्युपपन्नः आयुःकालस्य यावम्मानं कालमायुः संतिष्ठते असी आयुःकालस्तस्य पारम्-आयुष्कपुद्गलानां क्षयो मरणं तद्गच्छतीति पारगः, यथोक्तविधिना पादपोपगमनव्यवस्थितः प्रवर्द्धमानशुभाध्यवसायः स्वायुःकालान्तगः स्यादिति । तदेवं पादपोपगमनविधि परिसमापथ्योपसंहारद्वारेण त्रयाणामपि मरणानां कालक्षेत्रपुरुषावस्थाश्रयणातुल्यकक्षतां पश्चार्डेन दर्शयति- ॥२९५॥ तितिक्षा-परीषहोपसर्गापादितदुःखविशेषसहनं तत्रयाणामपि परम-प्रधानमस्तीति 'ज्ञात्वा' अवधार्य 'विमोहान्यतरं
~594~#