SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [८], मूलं [२२६/गाथा-२०],नियुक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार' मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत श्रीआचाराजवृत्तिः (शी०) सूत्रांक ||२१|| ॥२९४॥ दीप अनुक्रम [२६०] स्थानान्तरासंक्रमणम्, एतदेव च दर्शयति-तिष्ठेत् सर्वगात्रनिरोधेऽपि, स्थानान्तरासङ्घमणं कुर्यादित्यर्थः, कोऽसौ ?-13 विमो०८ माहणे'त्ति साधुः, स हि निषण्णोधनिषण्ण ऊर्ध्वस्थितो वा निष्पतिका यद्ययानिक्षिप्तमङ्गमचेतन इव न चालयेदितियावत् ॥२०॥ एतदेव प्रकारान्तरेण दर्शयितुमाह उद्देशका अचित्तं तु समासज, ठावए तत्थ अप्पगं । वोसिरे सब्बसो कायं, न मे देहे परीसहा ॥ २१ ॥ जावज्जीवं परीसहा, उवसग्गा इति सङ्ख्या । संवुडे देहभेयाए, इय पन्नेऽहियासए ॥ २२ ॥ भेउरेसु न रजिज्जा, कामेसु बहुतरेसुवि । इच्छा लोभन सेविजा, धुववन्नं सपेहिया ॥ २३ ॥ सासएहिं निमन्तिजा, दिव्वमायं न सरहे । तं पडिबुज्झ माहणे, सव्वं नूमं विहृणिया ॥२४॥ न विद्यते चित्तमस्मिन्नित्यचित्तम्-अचेतनं जीवरहितमित्यर्थः, तच्च स्थण्डिलं फलकादि वा 'समासाद्य' लब्ध्वा फलकेऽपि समर्थः कश्चित्काष्ठे वाऽवष्टभ्य तत्रात्मानं स्थापयेत् , व्यवस्थाप्य च त्यक्तचतुर्विधाहारो मेरुरिव निष्पकम्पः कृता लोचनादिपरिका गुरुभिरनुज्ञातो व्युत्सृजेत् , 'सर्वशः' सर्वात्मना 'कार्य'देहं, व्युत्सृष्टदेहस्य च यदि केचन परीजापहोपसगोंः स्युस्ततो भावयेत् 'न मे देहे परीषहाः' मत्सम्बन्धी देह एव न भवति, परित्यक्तत्वात्, तदभावे कुतः||॥२९४॥ हा परीषहाः १, यदिवा न मम देहे परीपहाः, सम्यकरणेन सहमानस्य तत्कृतपीडयोद्धेगाभावात्, अतः परीषहान् | ~592~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy