SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [८], मूलं [२२६/गाथा-१९],नियुक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचाराङ्गवृत्तिः HI (शी०) सूत्रांक ||१९|| ॥२९३॥ दीप अनुक्रम [२५८] हेऽवि, ठाणाओ नवि उब्भमे ॥ १९ ॥ अयं से उत्तमे धम्मे, पुवटाणस्स पग्गहे । विमो०८ अचिरं पडिलेहिता, विहरे चिट्र माहणे ॥२०॥ दाउद्देशकार 'आसीनः' आश्रितः किं तत्?-मरणम्, किंभूतम्-'अनीदृशम्' अनन्यसदृशमितरजनदुरध्यवसेयम् , तथाभू-न Pातच किं कुर्यादिति दर्शयति-इन्द्रियाणीष्टानिष्टस्वविषयेभ्यः सकाशाद्रागद्वेषाकरणतया सम्यगीरयेत-प्रेरयेदिति, कोला घुणकीटकास्तेषामावासः कोलावासस्तमन्तघुणक्षतमुद्देहिकानिचितं वा 'समासाद्य'लब्ध्वा तस्माद्यद्वितथम्-आगन्तुकतदुत्थजन्तुरहितमवष्टम्भनाय प्रादुरेषयेत्-प्रकटं प्रत्युपेक्षणयोग्यमशुपिरमन्वेषयेत् ॥१७॥ इङ्गितमरणे चोदनामभिधाय यनिषेध्यं तदर्शयितुमाह-'यतो' यस्मादनुष्ठानादवष्टम्भनादेर्वज्रवद्वज्रं-गुरुत्वात्कर्म अवयं वा-पापं वा तत्समुत्पद्येतप्रादुष्प्यात्, न तत्र घुणक्षतकाष्ठादाववलम्बेत-नावष्टम्भनादिकां क्रियां कुर्यात् , तथा 'ततः' तस्मादुत्क्षेपणापक्षेपणादेः काययोगादुष्पणिहितवाग्योगादार्सध्यानादिमनोयोगाच्चावद्यसमुत्पत्तिहेतोरात्मानमुत्कर्षेद्-उकामयेत्, पापोपादानादात्मानं| निवर्तयेदितियावत्, तत्र च धृतिसंहननाद्युपतोऽप्रतिकर्मशरीरः प्रवर्धमानशुभाध्यवसायकण्डकोऽपूर्वापूर्वपरिणामारोही सर्वज्ञप्रणीतागमानुसारेण पदार्थस्वरूपनिरूपणाहितमतिः अन्यदिदं शरीरं त्याज्यमित्येवंकृताध्यवसायः सर्वान् स्पर्शानदुःखविशेषाननुकूलप्रतिकूलोपसर्गपरीषहापादितान् तथा वातपित्तश्लेष्मद्वन्द्वतरप्रोद्भूतान् कर्मक्षयायोद्यतो मयैवैतदवयं ॥२९३॥ |कृतं सोढव्यं चेत्येतदध्यवसायी अध्यासयेदू-अधिसहेत, यतो यन्मया त्यक्तं शरीरकमेतदेवोपद्रवन्ति न पुनर्जिघृक्षितं | For the www.lanetkinary.org ~590~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy