________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [४], मूलं [१९२],नियुक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
धुता०६ उद्देशका
सूत्रांक
(शी)
[१९२]
दीप अनुक्रम २०५]
श्रीआचा- अर्थोऽस्यास्तीत्यर्थी, अधर्मेणार्थी अधर्मार्थी, यतो नाम त्वमेवम्भूतोऽतोऽनुशास्यसे, कुतोऽधर्माथीं? यतो 'बाल राङ्गवृत्तिः अज्ञः, कुतो बालो', यत 'आरम्भार्थी' सावद्यारम्भप्रवृत्तः, कुतः आरम्भार्थी ?, यतः प्राण्युपमवादाननुवदन्तद् ब्रूषे,
तद्यथा-जहि प्राणिनोऽपरैरेवं घातयन् नतश्चापि समनुजानासि गौरवत्रिकानुबद्धः पचनपाचनादिक्रियाप्रवृत्तांस्तपिण्ड
तकी तत्समक्षं ताननुवदसि कोऽत्र दोषो?, न ह्यशरीरैर्द्धर्मः कर्तुं पार्यते, अतो धर्माधारं शरीरं यत्नतः पालनीय॥२५२॥
मिति, उक्तंच-"शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीराज्जायते धम्मों, यथा बीजात्सदङ्करः ॥१॥" इति, किं चैवं ब्रवीपि त्वं, तद्यथा-'घोरः' भयानको धर्मः सर्वानवनिरोधात् दुरनुचरः उत्-पावल्येनेरितः कथितः प्रतिपादितस्तीर्थकरगणधरादिभिरित्येवमध्यवसायी भवांस्तमनुष्ठानत 'उपेक्षते' उपेक्षां विधत्ते, 'णम्' इति वाक्यालङ्कारे, 'अनाज्ञया' तीर्थकरगणधरानुपदेशेन स्वेच्छया प्रवृत्त इति, क एवम्भूत इति दर्शयति-'एष' इत्यनन्तरोक्तोऽधर्मार्थी बाल आरम्भार्थी प्राणिनां हन्ता घातयिता नतोऽनुमन्ता धर्मोपेक्षक इति, विषण्णः कामभोगेषु, विविधं तदतीति वितर्दोहिंसकः 'तर्द हिंसाया'मित्यस्मात् कर्तरि पचाद्यच, संयमे वा प्रतिकूलो वितर्दः इत्येवंरूपस्त्वमेष व्याख्यात इत्यतोऽहं दाबवीमि-वं मेधापी धर्म जानीया इति । एतच्च वक्ष्यमाणमहं बबीमीत्यत आह
किमणेण भो! जणेण करिस्सामित्ति मन्नमाणे एवं एगे वइत्ता मायरं पियरं हिच्चा नायओ य परिग्गहं वीरायमाणा समुद्राए अविहिंसा सुव्वया दंता पस्स दीणे
॥२५२॥
Jain Educatinintamathima
~508~#