________________
आगम
(०१)
प्रत
सूत्रांक
[१५९ ]
दीप
अनुक्रम [१७२]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [४], मूलं [१५९], निर्युक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा
लोक० ५
सर्वकालं यतः सदायतः, स एवम्भूतोऽप्रमत्तो गुरोरन्तिकमावसन् प्रमादजनितस्य कर्म्मणोऽन्तं विधत्ते । स च सयाराङ्गवृत्तिः १ धनुकूलपरीषहोपपत्तौ किं विदध्यादित्याह - 'दृष्ट्वा' अवलोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं 'विभूतिवेदयति' ॐ उद्देशक ४ (शी०) हूँ पर्यालोचयति, तद्यथा सम्यग्दृष्टिरस्मि, तथोत्क्षिप्तमहाव्रतभारः शरच्छशाङ्कनिर्मलकुललब्धजन्मा अकार्याकरणतयो
॥ २१८ ॥
* स्थित इत्येवमात्मानं पर्यालोचयति तं च स्त्रीजनं किमेष स्त्रीजनो मम त्यक्तजीविताशस्योज्झितैहिक सुखाभिलाषस्योपस१ ग्र्गादिकं कुर्यात् ?, अथवा वैषयिकसुखस्य दुःखप्रतीकाररूपत्वात् किमेष स्त्रीजनः सुखं विदध्याद् ? अन्यो वा पुत्रकलत्रादिको ४ जनो मम मृत्युना जिघृक्षितस्य व्याधिना वाऽऽदित्सितस्य किं तत्प्रतीकारादिकं कुर्यादिति । यदिषैवं स्त्रीजनस्वभावं चिन्तयेदिति सूत्रेणैव दर्शयति स एष स्त्रीजन आरमयतीत्यारामः परमश्चासावारामश्च परमारामः ज्ञाततस्वमपि जनं हासविलासोपाङ्गनिरीक्षणादिभिर्विध्वोकैर्मोहयतीत्यर्थः, याः काञ्चनास्मिन् लोके स्त्रियः ता मोहरूपा विज्ञाय यावन्न परित्यजन्ति तावत्स्वत एवं परित्यजेत् । एतच्च तीर्थकरेण प्रवेदितमिति दर्शयितुमाह- 'मुनिना' श्रीवर्द्धमानस्वामिनो| सन्नज्ञानेनैव 'एतत्' पूर्वोक्तं यथा स्त्रियो भावबन्धनरूपाः, 'प्रवेदितं' प्रकर्षेणादौ वा व्याख्यातमिति । एतच्च वक्ष्यमाणं | प्रवेदितमित्याह - उत्-प्राबल्येन मोहोदयाद् बाध्यमानः पीड्यमानः उद्वाध्यमानः कः ? - प्रामधर्मैः ग्रामाः - इन्द्रियग्रा | मास्तेषां धर्माः-स्वभावा यथास्वं विषयेषु प्रवर्त्तनं तैरुद्धाध्यमानो गच्छान्तर्गतः सन् गुर्वादिनाऽनुशास्यते, कथमनुशास्यत इत्यत आह-अपिः सम्भावनायां, निर्बलं - निःसारमन्तप्रान्तादिकं यद्रव्यं तदाशकः-तोजी स्थात्, यदिवा निर्गतं ४ बलं - सामर्थ्यमस्येति निर्बलः एवम्भूतः सन्नाशीत, बलाभावे च ग्रामधम्र्मोपशमदर्शनाद्, बलाभावश्चाहारहान्या स्यादिति
Estication matinal
For Pantry Use Only
~440 ~#
।। २१८ ॥