________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [२], मूलं [१४९],नियुक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा- रावृत्तिः (शी०)
भारताउदेशका
सूत्रांक
[१४९]]
॥२०७॥
दीप अनुक्रम [१६२]
चित्तवद्वेति । एतेन च परिग्रहेण परिग्रहवन्तः सन्त एतेष्वेव परिग्रहवत्सु गृहस्थेष्वन्तर्वतिनो तिनोऽपि स्युः, यदिवैतेष्वेव पसु जीवनिकायेषु विषयभूतेष्वल्पादिषु वा द्रव्येषु मूछी कुर्वन्तः परिग्रहवन्तो भवन्ति, तथा चाविरतो विरतिवादं वदन्नल्पादपि परिग्रहात् परिग्रहवान् भवति, एवं शेपेष्वपि व्रतेष्वायोज्यम्, एकदेशापराधादपि सर्वापराधितासम्भवः, अनिवारिताम्रवत्वात् । यद्येवमस्पेनापि परिग्रहेण परिग्रहवत्त्वमतः पाणिपुटभोजिनो दिगम्बराः सरजस्कबोटिकादयोऽपरिग्रहाः स्युः, तेषां तदभावात्, नैतदस्ति, तदभावादित्य सिद्धो हेतुः, तथाहि-सरजस्कानामस्थ्यादिपरिग्रहाद्वोटिकानामपि पिछिकाविपरिग्रहाद् अन्त(न्तत)श्च शरीराहारादिपरिग्रहसद्भावात् , धर्मोपष्टम्भकत्वाददोष इति | चेद् तद् इतरत्रापि समानं, किं दिगम्बराग्रहप्रहेणेति । एतच्चाल्पादिपरिग्रहेण परिग्रहवत्वमपरिग्रहाभिमानिना चाहारशरीरादिक महतेऽनर्थायेति दर्शयन्नाह-एतदेवे'त्यादि, एतदेव-अल्पबहुत्वादिपरिग्रहेण परिग्रहवत्त्वमेकेषां-परिग्रहवतां । नरकादिगमनहेतुत्वात् सर्वस्याविश्वासकारणाद्वा महाभयं भवति, प्रकृतिरियं परिग्रहस्य, यदुत-तद्वान् सर्वस्माचकति, यदिवैतदेव शरीराहारादिकमपरस्याल्पस्यापि पात्रत्वक्त्राणादेर्द्धम्मोपकरणस्याभावाद् गृहिगृहे सम्यगुपायाभावादविधिनाऽशुद्धमाहारादिकं भुञ्जानस्य कर्मबन्धजनितमहाभयहेतुत्वान्महाभयं, तथैतद्धर्मशरीरं समस्ताच्छादनाभावाद्वीभत्संग परेषां महाभयं, तन्निरवद्यविधिपालनाभावाच महाभयमिति । यतः परिग्रहो महाभयमतोऽपदिश्यते-'लोग' इत्यादि, 'लोकस्य' असंयतलोकस्य 'वित्तं' द्रव्यमल्पादिविशेषणविशिष्टं, चशब्दः पुनःशब्दार्थे, णमिति वाक्यालकारे, लोक-15 वित्तं लोकवृत्तं वा आहारभयमैथुनपरिग्रहोत्कटसंज्ञारमकं महते भयाय पुनरुत्प्रेक्ष्य-ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरि
दरक
wwwandltimaryam
~418~#