SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१३०],नियुक्ति: [२२७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१३०] दीप अनुक्रम [१४२] श्रीआचा- उक्तः प्रथमोद्देशकः । साम्प्रतं द्वितीयव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः-इह अनन्तरोदेशके सम्यग्वादः सम्य०४ रावृत्तिः प्रतिपादितः, स च प्रत्यनीकमिथ्यावादव्युदासेनात्मलाभ लभते, ब्युदासश्च न परिज्ञानमन्तरेण, परिज्ञानं च न विचार-I उद्देशकार (शी०) मृते, अतो मिथ्यावादभूततीर्थिकमतविचारणायेदमुपक्रम्यते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्सेदमादिसूत्र-जे आ सवा' इत्यादि, यदिवेह सम्यक्त्वमधिकृतं, तच सप्तपदार्थश्रद्धानात्मकं, तत्र मुमुक्षुणाऽवगतशखपरिज्ञाजीवाजीवपदार्थेन ॥१८१॥ संसारमोक्षकारणे निर्णतब्ये, तत्र संसारकारणमाञवस्तब्रहणाच बन्धग्रहणं, मोक्षकारणं तु निर्जरा तहणाच्च संवरस्तत्कार्यभूतश्च मोक्षः सूचितो भवतीत्यत आश्रवनिर्जरे संसारमोक्षकारणभूते सम्यक्त्वविचारायाते दर्शयितुमाह जे आसवा ते परिस्सवा जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिच्चा पुढो पवेइयं (सू० १३०) 'य' इति सामान्यनिर्देशः, आश्रवत्यष्टप्रकारं कर्म थैरारम्भस्ते आम्रवाः, परिः-समन्तात्रवति-गलति बैरनुष्ठान-5 Kा विशेषस्ते परित्रवाः, य एवानवा:-कर्मबन्धस्थानानि त एव परिस्रवा:-कर्मनिर्जरास्पदानि, इदमुक्तं भवति-यानि इतरजनाचरितानि नगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वादास्रवाः, पुनस्तान्येव तत्वविदों विषयसुखप-1 M॥१८१॥ राशुखानां निःसारतया संसारसरणिदेश्यानीतिकृत्वा वैराग्यजनकानि अतः परिस्रवाः-निर्जरास्थानानि । सर्ववस्तूना wwwandltimaryam चतुर्थ-अध्ययने द्वितीय-उद्देशक: 'धर्मप्रवादी-परीक्षा' आरब्धः, ~366~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy