SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१२०] दीप अनुक्रम [१३३] “आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [३], मूलं [१२०],निर्युक्तिः [२१४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः करिष्यतीत्यादि पूजनं तदेवमर्थ कर्मोपचिनोति । किं च-- 'जंसि एगे इत्यादि, यस्मिन् परिवन्दनादिनिमित्ते एके रागद्वेषोपहताः प्रमाद्यन्ति, न ते आत्मने हिताः ॥ एतद्विपरीतं वाह सहिओ दुक्खमत्ताए पुट्ठो नो झंझाए, पासिमं दविए लोकालोकपवंचाओ मुचइ (१२० ) तिबेमि ॥ तृतीय उद्देशो ३-३ ॥ सहितो - ज्ञानादिसमन्वितो हितयुक्तो वा दुःखमात्रया उपसर्गजनितया व्याभ्युद्भवया वा स्पृष्टः सन् 'नो झंझाए 'सि नो व्याकुलितमतिर्भवेत्, तदपनयनाय नोद्यच्छेद्, इष्टविषयावासौ रागझञ्झाऽनिष्टावाष्ठौ च द्वेपझञ्झेति, तामुभयप्र|कारामपि व्याकुलतां परित्यजेदिति भावः । किं च--' पासिम' मित्यादि यदुक्तमुद्देशकादेरार भ्यानन्तरसूत्रं यावत् तमिममर्थ पश्य परिच्छिन्द्धि कर्त्तव्याकर्त्तव्यतया विवेकेनावधारय, कोऽसौ १-द्रव्यभूतो- मुक्तिगमनयोग्यः साधुरित्यर्थः, एवम्भूतश्च कं गुणमवामोति ? - आलोक्यत इत्यालोकः, कर्मणि घन्, लोके चतुर्दशरज्वात्मके आलोको लोकालोकस्तस्य प्रपञ्चः पर्याप्तकापर्याप्त कसुभगादिद्वन्द्वविकल्पः, तद्यथा-नारको नारकत्वेनावलोक्यते, एकेन्द्रियादिरे केन्द्रिय(यादि) खेन, एवं पर्याप्तकापर्याप्तकाद्यपि वाच्यं तदेवम्भूतात्मपञ्चान्मुच्यते-चतुर्द्दशजीवस्थानान्यतरव्यपदेशार्हो न | भवतीतियावद् । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ इति शीतोष्णीयाध्ययने तृतीयोदेशकटीका समाप्ता ॥ Jan Estication Intematinal For Party Use Onl ~343~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy