________________
आगम (०१)
प्रत सूत्रांक
[१०४]
दीप
अनुक्रम [१०८ ]
श्रीआचा राङ्गवृत्तिः (शी०)
॥ १५१ ॥
ে
“आचार” - अंगसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [१], मूलं [१०४...], निर्युक्तिः [२०९] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [०१], अंग सूत्र- [ ०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
दर्शयति-उष्णतरं तपो भवति, किमिति । यतः कषायादिकमपि दहति आदिशब्दाच्छोकादिपरिग्रह इति गाथार्थः । येनाभिप्रायेण द्रव्यभावभेदभिन्ने परीषहप्रमादोद्यमादिरूपे शीतोष्णे जगादाचार्यस्तमभिप्रायमाविष्करोति
सीउण्हफाससुहदुहपरी सहकसायवेयसोयसहो । हुन समणो सया उज्जुओ य तवसंजमोवसमे ॥ २१० ॥ शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तं सहत इति सम्बन्धः, शीतस्पर्शोष्णस्पर्शजनितवेदनामनुभवन्नार्त्तध्यानोपगतो भवतीतियावत्, शरीरमनसोरनुकूलं सुखमिति, तद्विपरीतं दुःखं, तथा परीषहकसायवेदशोकान् शीतोष्णभूतान् सहत इति । तदेवं शीतोष्णादिसहः सन् भवेत् 'श्रमणः' यतिः सदोद्युक्तश्च क ?- तपःसंयमोपशमे इति गाथार्थः ॥ साम्प्रतमुपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्त्तव्यमिति दर्शयति-
सीयाणि य उण्हाणि य भिक्खूणं हंति विसहियव्वाईं। कामा न सेवियब्वा सीओसणिजस्स निजुती ॥२११॥
'शीतानि' परीषहप्रमादोपशमविरतिसुखरूपाणि यान्यभिहितानि 'उष्णानि च' परीषहतप उद्यमकषाय शोकवेदारत्यात्मकानि प्रागभिहितानि तानि 'भिक्षूणां' मुमुक्षूणां विषोढव्यानि न सुखदुःखयोः उत्सेकविषादौ विधेयौ, तानि चैवं सम्यग्दृष्टिना सह्यन्ते यदि कामपरित्यागो भवतीति गाथाशकलेनाह- 'कामा' इत्यादि गाथार्द्ध सुगमं । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतमशेषदोषत्रात विकलं सूत्रमुच्चारयितव्यं तच्चेदम्
सुता अमुणी सया मुणिणो जागरंति (सू० १०५ )
Jan Estication intimal
तृतीय- अध्ययने प्रथमं उद्देशक : 'भावसुप्त' आरब्ध:,
For Pantry at Use Only
~306~#
शीतो० ३
उद्देशका १
॥ १५१ ॥
www.indiary.org