________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [४], मूलं [८४], नियुक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा- नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु ॥१॥ उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याकमि- लोक.वि.२ राङ्गवृत्तिः तुमसौ, पुरोऽपराहे निजच्छायाम् ॥२॥" तदेवं भोगलिप्सूनां तत्माप्तावमाप्तौ च दुःखमेवेति दर्शयति(शी) एयं पस्स मुणी! महब्भयं, नाइवाइज कंचणं, एस वीरे पसंसिए, जे न निविजइ
उद्देशका ४ आयाणाए, न मे देइन कुप्पिज्जा थोवं लद्धं न खिंसए, पडिसेहिओ परिणमिज्जा, ॥२२८॥
एयं मोणं समणुवासिज्जासि (सू०८५) तिबेमि ॥ 'एतत्' प्रत्यक्षमेव भोगाशामहाज्वरगृहीतानां कामदशावस्थात्मकं महद्भय भयहेतुत्वात् दुःखमेव महाभयं, तच मरणकारणमिति महदित्युच्यते, एतत् मुने! 'पश्य' सम्यगैहिकामुष्मिकापायापादकत्वेन जानीहीत्युक्तं भवति । यद्येवं तत्किं| कुयोंदित्याह-'नाइवाएज' इत्यादि, यतो भोगाभिलषणं महद्भयमतस्तदर्थं 'नातिपातयेत्' न व्यथेत 'कश्चन' कमपि
जीवमिति, अस्य च शेषनतोपलक्षणार्थत्वान्न प्रतारयेत् कञ्चनेत्याद्ययायोज्यं । भोगनिरीहः प्राणातिपातादिवतारूढचा ला के गुणमवासोतीत्याह-'एस' इत्यादि, 'एप' इति भोगाशाच्छन्दविवेचकोऽप्रमादी पञ्चमहानतभारारोहणोन्नामितस्कन्धो|
वीरः कम्मेविदारणात् 'प्रशंसितः स्तुतो देवराजादिभिः, क एष वीरो नाम ? योऽभिष्ट्यत इत्यत आह-'जे' -1 त्यादि, यो 'न निर्विद्यते' न खिद्यते न जुगुप्सते, कस्मै !-'आदानाय' आदीयते गृह्यतेऽवाप्यते आत्मस्वतत्त्वमशेषावारककर्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञाना(ना)बाधसुखरूपं येन तदादान-संयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कुर्वन् | ॥१२८॥ सिकताकवलचर्वणदेशीय क्वचिदलाभादौ न खेदमुपयातीति, आह-'न में' इत्यादि, ममायं गृहस्थः सम्भृतसंभारो
[८६]
wwwandltimaryam
~260~#