SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [४], मूलं [८३], नियुक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक [८३]] परस्मै अर्थाय कराणि कर्माणि चालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति, एतच्च प्रागेव व्याख्यातमिति नेह |प्रतायते ॥ तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत् कर्त्तव्यं तदुपदिशतीत्याह आसं च छन्दं च विगिंच धीरे !, तुमं चेव तं सल्लमाटु, जेण सिया तेण नो सिया, इणमेव नावबुझंति जे जणा मोहपाउडा, थीभि लोए पव्वहिए, ते भो! वयंति एयाइं आययणाई, से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्मं नाभिजाणइ, उआहु वीरे, अप्पमाओ महामोहे, अलं कुसलस्स पमाएणं, संतिमरणं संपेहाए भेउरधम्म संपेहाए, नालंपास अलं ते एएहिं (सू०८४) 'आशा' भोगाकासां, चः समुच्चये, छन्दनं छन्दः-परानुवृत्त्या भोगाभिप्रायस्तै च, चशब्दः पूर्वापेक्षया समुच्चयार्थः, तावाशाछन्दी 'विश्व' पृथकरु त्यज 'धीर। धी:-चुद्धिस्तया राजत इति, भोगाशाछन्दापरित्यागे च दुःखमेव केवलं न ताप्तिरिति, आह च–'तुम चेव' इत्यादि, विनेय उपदेशगोचरापन्न आत्मा वा उपदिश्यते त्वमेव तद्भोगाशाPादिकं शल्यमाहत्य-स्वीकृत्य परमशुभमादत्से, न तु पुनरुपभोग, यतो भोगोपभोगो यैरेवार्थाद्युपायैर्भवति तैरेव न ४ भवतीत्याह-जेण सिआ तेण नो सिया' येनैवार्थोपार्जनादिना भोगोपभोगः स्यात् तेनैव विचित्रत्वात् कर्मपरि-1 अनुक्रम [८५]] | ~257~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy