SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [४], मूलं [८२], नियुक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक [८२] कर्मफलभुजः सर्वेऽपि पाणिन इति मत्वा रोगोत्पत्तौ न दौमनस्य भावनीयं, न भोगाः शोचनीया इति, आह च-4 |'भोगा में' इत्यादि, भोगाः-शब्दरूपरसगन्धस्पर्शविषयाभिलापास्तानेवानुशोचयन्ति-कथमस्यामप्यवस्थायां वयं भोगान् । ट्रभुक्ष्महे ?, एवंभूता वाऽस्माकं दशाऽभूयेन मनोज्ञा अपि विषया उपनता नोपभोगायेति । ईटक्षश्चाध्यवसायः केषाश्चिदेव || भवतीत्याह-'इहमेगेसिं' इत्यादि, 'इह' संसारे एकेषामनवमतविषयविपाकानां ब्रह्मदत्तादीनां मानवानामेवंभूतोऽध्यबसायो भवति, न सर्वेषां, सनत्कुमारादिना व्यभिचारात्, तथाहि-ब्रह्मादत्तो मारणान्तिकरोगवेदनाभिभूतः सन्ता|पातिशयात् स्पृशन्तीं प्रणयिनीमिव विश्वासभूमी मूर्छा बहुमन्यमानः तथा हस्तीकृतो विहस्ततया विषयीकृतो वैषम्येण गोचरीकृतो ग्लान्या दृष्टो दुःखासिकया क्रोडीकृतो कालेन पीडितः पीडाभिनिरूपितो नियत्या आदित्सितो देवेन। का अन्तिकऽन्त्योच्छासस्य मुखे महाप्रवासस्य द्वारि दीर्घनिद्राया जिह्वाग्रे जीवितेशस्य वर्तमानो विरलो वाचि विह्वलो वपुषि प्रचुरः प्रलापे जितो जृम्भिकाभिरित्येवंभूतामवस्थामनुभवन्नपि महामोहोदयात् भोगांश्चिकाट्वियुः पार्थोपविष्टां |भार्यामनवरतवेदनावेशविगलदश्रुरक्तनयनां कुरुमति ! कुरुमतीत्येवं तां व्याहरन्नधः सप्तमी नरकपृथ्वीमगात्, तत्रापि | तीव्रतरवेदनाभिभूतोप्यऽवगणय्य वेदनां तामेव कुरुमती व्याहरतीत्येवंभूतो भोगाभिष्वङ्गो दुस्त्यजो भवति केषाञ्चित्, न पुनरन्येषां महापुरुषाणामुदारसत्त्वानाम् आत्मनोऽन्यच्छरीरमित्येवमवगततत्त्वानां सनत्कुमारादीनामिव यथोक्तरोगवेदनासद्भावे सत्यपि मयैवैतत्कृतं सोढव्यमपि मयैवेत्येवं जातनिश्चयानां कर्मक्षपणोद्यतानां न मनसः पीडोत्पद्यते इति, उक्तं च-"उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो, रागद्वेषकषायसन्ततिमहानिर्विघ्नबीजस्त्वया । अनुक्रम [८४] wwwlandltimaryam ~255~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy