SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [८०], नियुक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ८० दीप श्रीआचा- शिशु कठोरमकठोरमपण्डितमपि च पण्डितं, धीरमधीरं मानिनभमानिनमपगुणमपि च बहुगुणम् । यतिमयति प्रका- लोक.वि.२ राजवृत्तिःशमवलीनमचेतनमथ सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि ॥१॥" तदेव सर्वंकषत्वं । (शी०) मृत्योरवधार्याहिंसादिषु दत्तावधानेन भाव्यं, किमिति ?, यतः-सवे पाणा पियाउया' प्राणशब्देनात्राभेदोपचारात् उद्देशकः३ तद्वन्त एव गृह्यन्ते, सर्वे प्राणिनो-जन्तवः "प्रियायुषः' प्रियमायुर्वेषां ते तथा, ननु च सिद्धय॑भिचारो, न हि ते| ॥१२२॥ प्रियायुषस्तदभावात् , नैष दोषो, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहणं संसारप्राण्युपलक्षणार्थमिति यत्किञ्चिदेतत् , पाठान्तरं वा 'सब्बे पाणा पियायया' आयतः-आत्माऽनाद्यनन्तत्वात् स प्रियो येषां ते तथा, सर्वेऽपि प्राणिनः प्रियात्मानः । प्रियात्मता च सुखदुःखप्राप्तिपरिहारतया भवतीति आह च-'सुहसाया दुक्खपडिकूला' सुखम्-आनन्दरूपमास्वादयन्तीति सुखास्वादा:-सुखभोगिनः सुखैषिण इत्युक्तं भवति, दुःखम्-असातं तत्प्रतिकूलयन्तीति दुःखप्रतिकूला:-दुःखद्वेषिण इत्युक्तं भवति, तथा 'अप्रियवधा' अप्रियं-दुःखकारणं तत् प्रन्त्यप्रियवधाः, तथापि 'पियजीविणो' प्रियं-दयितं जीवितम्-आयुष्कमसंयमजीवितं येषां ते तथा, 'जीविउकामा' यत एव प्रियजीविनोऽत एव दीर्घकालं जीवितुकामाः-दीर्घकालमायुष्काभिलाषिणो दुःखाभिभूता अध्यन्त्यां दशामापन्ना जीवितुमेवाभिलपन्ति, उक्तं च "रमइ विहवी विसेसे ठितिमित्तं थेववित्थरो महई । मग्गइ सरीरमहणो रोगी जीए चिय कयत्थो ॥१॥"|| तदेवं सर्वोऽपि प्राणी सुखजीविताभिलाषी, तच्च नारम्भमृते, असावपि प्राण्युपघातकारी, प्राणिनां च जीवितमत्यर्थं दयि ॥१२२॥ १ रमते विभलवान् विशेषे स्थितिमात्र स्तोकविस्तारोऽभिलपति । मार्गयति शरीरमधनी रोगी जीवित एव कृतार्थः ॥१॥ 25 अनुक्रम [८१+ % ८२] 4%95 रबर wwwandltimaryam ~248~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy