SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [ ७८ ] दीप अनुक्रम [७] श्रीआचाराङ्गवृत्तिः (शी०) ॥ १२० ॥ “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [३], मूलं [७८], निर्युक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः चतुरशीतियोनिलक्षसम्बन्धाविच्छेदं विदधातीति भावः, सम्यग् धावतीति वा, तासु तास्वायुष्कबन्धोत्तरकालं गच्छ तीत्यर्थः, तासु च नानाप्रकारासु योनिषु 'विरूपरूपान' नानाप्रकारान् 'स्पर्शान' दुःखानुभवान् परिसंवेदयते, अनुभवतीत्यर्थः ॥ तदेवमुचैर्गोत्रोत्थापितमानोपहतचेता नीचैगोत्र विहितदीनभावो वाऽन्धवधिरभूयं वा गतः सन्नावबुध्यते कर्त्तव्यं न जानाति कर्म्मविपाकं नावगच्छति संसारापसदतां नावधारयति हिताहिते न गणयति औचित्यमित्यनव गततत्त्वो मूढस्तत्रैवोगत्रादिके विपर्यासमुपैति आह च- से अबुज्झमाणे हओवहए जाईमरणं अणुपरियहमाणे, जीवियं पुढो पियं इहमेगेसिं माणवाणं खित्तवत्थुममायमाणाणं, आरतं विरतं मणिकुंडलं सह हिरणेण इत्थियाओ परिगिज्झति तत्थेव रत्ता, न इत्थ तवो वा दमो वा नियमो वा दिस्सर, संपुर्ण वाले जीविकामे लालप्पमाणे मूढे विप्परियासमुवेइ (सू०७९) 'से' इत्युचैर्गोत्राभिमानी अन्धबधिरादिभावसंवेदको वा कर्म्मविपाकमनवबुध्यमानो हतोपहतो भवति, नानाव्याधिस द्भावक्षतशरीरत्वाद्धतः समस्तलोकपरिभूतत्वादुपहतः, अथवोच्चैर्गोत्रगर्वाध्मात त्यक्तोचितविधेय विद्वज्जनवदनसमुद्भूतशव्दायशः पटहहतत्वाद्धतः अभिमानोत्पादितानेकभवको टिनीचैगोत्रोदया दुपहतः, मूढो विपर्यासमुपैतीत्युत्तरेण सम्बन्धः, तथा जातिश्च मरणं च समाहारद्वन्द्वस्तद् 'अनुपरिवर्त्तमानः' पुनर्जन्म पुनर्भरणमित्येवमरहट्टघटीयन्त्रन्यायेन संसारोदरे Jan Estication listational For Pantry Use Only ~244 ~# लोक.वि. २ उद्देशकः ३ ॥ १२० ॥ www.india.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy