________________
आगम
(०१)
प्रत
सूत्रांक
[bb]
दीप
अनुक्रम [ ७८ ]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [३], मूलं [७७], निर्युक्तिः [१९७] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
उत्पन्न इति शेषः, तथा असकृन्नीचैगोत्रे सर्वलोकावगीते, पौनःपुन्येनोसन्न इति, तथाहि नीचैर्गोत्रोदवादनन्तमपि कालं तिर्यक्ष्वास्ते, तत्र च पर्यटन् द्विनवतिनामोत्तरप्रकृतिसत्कर्म्मा संस्तथाविधाध्यवसायोपपन्नः आहारकशरीरतत्सद्वातबन्धनाङ्गोपाङ्गदेवगत्यानुपूर्वीद्व यनरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयरूपा एता द्वादशकर्मप्रकृतीनिर्लेप्याशीतिसकर्म्मा तेजोवायुषूत्पन्नः सन् मनुजगत्यानुपूर्वीद्वयमपि निर्लेप्य तत उच्चैर्गोत्रमुद्बलयति पल्योपमासंख्येयभागेन, अतस्तेजोवायुष्वाद्य एव भङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्म्मताऽपीति, ततोऽप्युद्वृत्तस्यापरै केन्द्रियगतस्यायमेव भङ्गः, त्रसेष्वप्यपर्याप्त कावस्थायामयमेव, अनिर्लेपिते' तूचैगोत्रे द्वितीयचतुर्थी भङ्गौ, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्म्मता तूभयरूपस्यैवेति द्वितीयः, तथा उच्चैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्म्मता तूभयरूपस्येति चतुर्थः, शेषास्तु चत्वारो न सन्त्येव, तिर्यक्षूच्चैर्गोत्रस्योदयाभावादिति भावः, तदेवमुचैर्गोत्रोद्बलनेन कलंकलीभावमापन्नोऽनन्तं कालमेकेन्द्रियेष्वास्ते, अनुद्वलिते वा तिर्यश्वास्तेऽनन्ता उत्सर्पिण्यवसर्पिणीः, आवलिकाकालासङ्ख्ये
१० स्थान्ययापि आदाय प्र. २ अनिलेपिते सूत्रे द्वितीयो मङ्गकः कस्यचित्प्रथमसमय एवापरस्यान्तमुहूतांद्वोर्ध्वमुवर्गेत्रसम्बन्धसद्भावे चतुर्थभङ्गकः, तद्यथा-नीचैर्योत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्म्मता तूभयरूपस्यैवेति द्वितीयः, तथोचैगस्थ बन्धो नीचस्योदयः सत्कम्मैता तूभयरूपस्येति चतुर्थः, शेषास्तु चत्वारो न सन्त्येव तिर्यगौत्रस्योदयाभावादिति भावः । तदेवमुचैर्गोत्रोद्दलनेन कलंकी भावमापन्नोऽसंख्येयमपि कालं सूक्ष्मत्रसेष्वास्ते, ततोऽयुत्त उत्रोदयाभावे सति द्वितीयचतुर्थभङ्गकस्थोऽनन्तमपि कालं तिर्यक्ष्वास्ते इति, स च अनन्ता उत्सर्पिव्यवसर्पिणीः, आवलिकाकाला संख्येयभाग समय संख्यान् पुलपरावत्तोनिति प्र ३ नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयः उपपनीचेगोत्रे सती ३ उचैर्गोत्रस्य बन्ध उचैगोत्रस्थोदय उपनीचैोत्रे सती ५ स्वोदय उनी गोत्रे सती ६ उबेगोत्रस्योदय उचैगोत्रं सत् ७ इत्येवंरूपाः शेषास्तृतीयपचमषष्ठ सप्तमभङ्गरूपाथत्वारः. प्र.
Jan Estication Intemational
For Parts O
~237~#