SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [६२] दीप अनुक्रम [ ६३ ] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [६२], निर्युक्तिः [१८६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः भागे त्रिभागात्रिभागे वा जघन्यत एकेन द्वाभ्यां वोत्कृष्टतः सप्तभिरष्टभिर्वा क्रन्तर्मुहूर्तप्रमाणेन कालेनात्मप्रदेशरचनानाडिकान्तर्वर्त्तिन आयुष्ककर्म वर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवतीति अन्यदा तु सोपक्रमायुष्क इति, उपक्रमश्चोपक्रमणकारणैर्भवति, तानि चामूनि—“दंडे कससत्थरज्जू अग्गी उदगपडणं विसं वाला । सीउण्हं अरइ भयं खुहा पिवासा व वाही य ॥ १ ॥ मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो । सणघोलणपीठण आउरस उवकमा एते ॥ २ ॥” उक्तं च- "स्वतोऽम्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह यज्जीव्यते । मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियच्चिरमचर्चितं दशनसङ्कटे स्थास्यति १ ॥ १ ॥ उच्छा सावधयः प्राणाः, स चोच्वासः समीरणः । समीरणाञ्चलं नान्यत् क्षणमध्यायुरद्भुतम् ॥ २ ॥" इत्यादि । येऽपि दीर्घायुष्कस्थि|तिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि मरणादप्यधिकां जराभिभूतविग्रहां जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति तंजहा- सोयपरिण्णाणेहिं परिहायमाणेहिं चक्खुपरिण्णाणेहिं परिहायमाणेहिं घाणपरिण्णाणेहिं परिहायमाणेहिं रसणापरिण्णाणेहिं परिहायमाणेहिं फासपरिण्णाणेहिं १ दण्डः कक्षा शतं रज्डरमिरुदकं पत्तनं विषं व्यालाः शीतमुष्णमरतिर्भयं क्षुत्पिपासा व्याधि ॥ १ ॥ मूत्रपुरीषनिरोधः जीर्णेऽजीर्णे च भोजने बहुशः घर्षणं घोलनं पीडनमायुष उपक्रमा एते ॥ १ ॥ Etication Intl For Para Prata Use Onl ~209~# www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy